經號:   
   (SN.17. 38-43 更新)
相應部17相應38-43經/父親經等六則(利得恭敬相應/因緣篇/如來記說)(莊春江譯)
  住在舍衛城……(中略)。
  「比丘們!利得、恭敬、名聲是恐怖的、辛辣的、粗惡的,是到達無上軛安穩的障礙。比丘們!這裡,我對某一類的個人這麼以心熟知心後知道:『這位尊者不會為了父親之因……兄弟之因……姊妹之因……兒子之因……女兒之因……妻子之因而故意說謊。』我過些時候看見他被利得、恭敬、名聲征服而心被遍取,他故意說謊。比丘們!利得、恭敬、名聲是這麼恐怖的、辛辣的、粗惡的,是到達無上軛安穩的障礙,比丘們!因此,在這裡,應該被這麼學:『我們要捨斷已生起的利得、恭敬、名聲,而且,已生起的利得、恭敬、名聲不要持續遍取我們的心。』比丘們!應該被你們這麼學。」
  第四品,其攝頌
  「分裂、根、二則法,離去、車、母親,
   父親、兄弟與姊妹,兒子、女兒、妻子。」
  利得恭敬相應完成
SN.17.38-43/(8- 13). Pitusuttādichakkaṃ
   187. Sāvatthiyaṃ viharati …pe… “dāruṇo, bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi– ‘na cāyamāyasmā pitupi hetu …pe… bhātupi hetu… bhaginiyāpi hetu… puttassapi hetu… dhītuyāpi hetu… pajāpatiyāpi hetu sampajānamusā bhāseyyā’ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādiṇṇacittaṃ sampajānamusā bhāsantaṃ. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko kaṭuko pharuso antarāyiko anuttarassa yogakkhemassa adhigamāya. Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ– ‘uppannaṃ lābhasakkārasilokaṃ pajahissāma, na ca no uppanno lābhasakkārasiloko cittaṃ pariyādāya ṭhassatī’ti. Evañhi vo, bhikkhave, sikkhitabban”ti. Terasamaṃ.
   Catuttho vaggo.
   Tassuddānaṃ–
   Bhindi mūlaṃ duve dhammā, pakkantaṃ ratha mātari;
   Pitā bhātā ca bhaginī, putto dhītā pajāpatīti.
   Lābhasakkārasaṃyuttaṃ samattaṃ.
漢巴經文比對(莊春江作):