經號:   
   (SN.17.35 更新)
相應部17相應35經/離開不久經(利得恭敬相應/因緣篇/如來記說)(莊春江譯)[SA.1064]
  有一次,在提婆達多離開不久,世尊住在王舍城耆闍崛山
  在那裡,關於提婆達多之事,世尊召喚比丘們:
  「比丘們!提婆達多的利得、恭敬、名聲生起對自己的殺害;提婆達多的利得、恭敬、名聲生起敗亡。
  比丘們!猶如芭蕉結果實對自己的殺害;結果實敗亡。同樣的,比丘們!提婆達多的利得、恭敬、名聲生起對自己的殺害;提婆達多的利得、恭敬、名聲生起敗亡。
  比丘們!猶如竹子結果實對自己的殺害;結果實敗亡。同樣的,比丘們!提婆達多的利得、恭敬、名聲生起對自己的殺害;提婆達多的利得、恭敬、名聲生起敗亡。
  比丘們!猶如蘆葦結果實對自己的殺害;結果實敗亡。同樣的,比丘們!提婆達多的利得、恭敬、名聲生起對自己的殺害;提婆達多的利得、恭敬、名聲生起敗亡。
  比丘們!猶如騾子懷胎對自己的殺害;懷胎而敗亡。同樣的,比丘們!提婆達多的利得、恭敬、名聲生起對自己的殺害;提婆達多的利得、恭敬、名聲生起敗亡。
  比丘們!利得、恭敬、名聲是這麼恐怖的[……(中略)、辛辣的、粗惡的,是到達無上軛安穩的障礙,比丘們!因此,在這裡,應該被這麼學:『我們要捨斷已生起的利得、恭敬、名聲,而且,已生起的利得、恭敬、名聲不要持續遍取我們的心。』]比丘們!應該被你們這麼學。」
  世尊說這個,說這個後,善逝大師又更進一步說這個:
  「果實確實殺害芭蕉:果實對竹子、果實對蘆葦,[≃Dhp.12, 164偈]
   恭敬殺害邪惡人,如胎對騾。」[SN.6.12, AN.4.68]
SN.17.35/(5). Acirapakkantasuttaṃ
   184. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi “attavadhāya, bhikkhave, devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi”.
   “Seyyathāpi, bhikkhave, kadalī attavadhāya phalaṃ deti, parābhavāya phalaṃ deti; evameva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.
   “Seyyathāpi, bhikkhave, veḷu attavadhāya phalaṃ deti, parābhavāya phalaṃ deti; evameva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.
   “Seyyathāpi bhikkhave, naḷo attavadhāya phalaṃ deti, parābhavāya phalaṃ deti; evameva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.
   “Seyyathāpi, bhikkhave, assatarī attavadhāya gabbhaṃ gaṇhāti, parābhavāya gabbhaṃ gaṇhāti; evameva kho, bhikkhave, attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko. Evañhi vo, bhikkhave, sikkhitabban”ti.
   Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
   “Phalaṃ ve kadaliṃ hanti, phalaṃ veḷuṃ phalaṃ naḷaṃ;
   Sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathāti”. Pañcamaṃ.
漢巴經文比對(莊春江作):
  「……駏驉騾懷妊等亦復如是(SA.1064)」,南傳作「……如胎對騾」(…gabbho assatariṃ yathāti, SN.17.35/SN.6.12),SN.3.2/It.50的「諸自己產生的它們殺害,如自己果實的竹。」意趣亦同。又,AN.4.68-提婆達多經與本經文全相同。