經號:   
   (SN.17.28 更新)
相應部17相應28經/表皮經(利得恭敬相應/因緣篇/如來記說)(莊春江譯)[AA.12.9]
  住在舍衛城……(中略)。
  「比丘們!利得、恭敬、名聲是恐怖的。比丘們!利得、恭敬、名聲切斷表皮,切斷表皮後切斷皮膚,切斷皮膚後切斷肉,切斷肉後切斷腱,切斷腱後切斷骨,切斷骨後觸及骨髓而後停止。比丘們!利得、恭敬、名聲是這麼恐怖的……(中略)[辛辣的、粗惡的,是到達無上軛安穩的障礙,阿難!因此,在這裡,應該被這麼學:『我們要捨斷已生起的利得、恭敬、名聲,而且,已生起的利得、恭敬、名聲不要持續遍取我們的心。』]。比丘們!應該被你們這麼學。」
SN.17.28/(8). Chavisuttaṃ
   177. Sāvatthiyaṃ viharati …pe… “dāruṇo, bhikkhave, lābhasakkārasiloko. Lābhasakkārasiloko bhikkhave, chaviṃ chindati, chaviṃ chetvā cammaṃ chindati, cammaṃ chetvā maṃsaṃ chindati, maṃsaṃ chetvā nhāruṃ chindati, nhāruṃ chetvā aṭṭhiṃ chindati, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko …pe… evañhi vo bhikkhave, sikkhitabban”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):