SN.17.13-20/(3- 10). Suvaṇṇanikkhasuttādi-aṭṭhakaṃ
169. Sāvatthiyaṃ viharati …pe… “idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi– ‘na cāyamāyasmā suvaṇṇanikkhassāpi hetu …pe… suvaṇṇanikkhasatassāpi hetu… siṅgīnikkhassāpi hetu… siṅgīnikkhasatassāpi hetu… pathaviyāpi jātarūpaparipūrāya hetu… āmisakiñcikkhahetupi… jīvitahetupi… janapadakalyāṇiyāpi hetu sampajānamusā bhāseyyā’ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādiṇṇacittaṃ sampajānamusā bhāsantaṃ. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko …pe… evañhi vo, bhikkhave, sikkhitabban”ti. Dasamaṃ.
Dutiyo vaggo.
Tassuddānaṃ–
Dve pāti dve suvaṇṇā ca, siṅgīhi apare duve;
Pathavī kiñcikkhajīvitaṃ, janapadakalyāṇiyā dasāti.