經號:   
   (SN.17. 13-20 更新)
相應部17相應13-20經/金環經等八則(利得恭敬相應/因緣篇/如來記說)(莊春江譯)[AA.11.7, AA.11.8]
  住在舍衛城……(中略)。
  「比丘們!這裡,我對某一類的個人這麼以心熟知心後知道:『這位尊者不會為了一個金環之因……(中略)百個金環之因……(中略)一個自然金環之因……(中略)百個自然金環之因……(中略)充滿黃金的土地之因……(中略)些微物質之因……(中略)活命之因……(中略)地方上的美女之因而故意說謊。』過些時候,我看見他被利得、恭敬、名聲征服而心被遍取,他故意說謊。比丘們!利得、恭敬、名聲是這麼恐畏……(中略)。比丘們!應該被你們這麼學!」
  第二品,其攝頌
  「二則鉢、二則金,自然金在後二則,
   土地、一些物質、活命,地方上的美女為十。」
SN.17.13-20/(3- 10). Suvaṇṇanikkhasuttādi-aṭṭhakaṃ
   169. Sāvatthiyaṃ viharati …pe… “idhāhaṃ bhikkhave, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi– ‘na cāyamāyasmā suvaṇṇanikkhassāpi hetu …pe… suvaṇṇanikkhasatassāpi hetu… siṅgīnikkhassāpi hetu… siṅgīnikkhasatassāpi hetu… pathaviyāpi jātarūpaparipūrāya hetu… āmisakiñcikkhahetupi… jīvitahetupi… janapadakalyāṇiyāpi hetu sampajānamusā bhāseyyā’ti. Tamenaṃ passāmi aparena samayena lābhasakkārasilokena abhibhūtaṃ pariyādiṇṇacittaṃ sampajānamusā bhāsantaṃ. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko …pe… evañhi vo, bhikkhave, sikkhitabban”ti. Dasamaṃ.
   Dutiyo vaggo.
   Tassuddānaṃ–
   Dve pāti dve suvaṇṇā ca, siṅgīhi apare duve;
   Pathavī kiñcikkhajīvitaṃ, janapadakalyāṇiyā dasāti.
漢巴經文比對(莊春江作):