相應部17相應9經/迅猛風經(利得恭敬相應/因緣篇/如來記說)(莊春江譯)[AA.25.8]
住在舍衛城……(中略)。
「
比丘們!利得、恭敬、名聲是恐怖的……(中略)。比丘們!在上空,名叫
迅猛風吹,凡有翅膀的到那裡,迅猛風拋擲牠。當牠被迅猛風拋擲時,腳就到一邊,翅膀到另一邊,頭到另一邊,身體到另一邊。同樣的,比丘們!這裡,某位比丘被利得、恭敬、名聲征服而心被遍取,他午前時穿衣、拿起衣鉢後,以身未守護、以語未守護、以心未守護,以念未現起,以諸根未防護,
為了托鉢進入村落或城鎮。在那裡,他看見穿著暴露的或衣著暴露的婦女。看見穿著暴露的或衣著暴露的婦女後,貪使他的心墮落,以被貪墮落的心他放棄學後還俗。其他人取走他的衣服,其他人取走鉢,其他人取走坐墊布,其他人取走
針盒,如被迅猛風拋擲的鳥。比丘們!利得、恭敬、名聲是這麼恐畏……(中略)。比丘們!應該被你們這麼學!」
SN.17.9/(9). Verambhasuttaṃ
165. Sāvatthiyaṃ viharati …pe… “dāruṇo, bhikkhave, lābhasakkārasiloko …pe… adhigamāya. Upari, bhikkhave, ākāse verambhā nāma vātā vāyanti. Tattha yo pakkhī gacchati tamenaṃ verambhā vātā khipanti. Tassa verambhavātakkhittassa aññeneva pādā gacchanti, aññena pakkhā gacchanti, aññena sīsaṃ gacchati, aññena kāyo gacchati. Evameva kho, bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādiṇṇacitto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya arakkhitena cittena, anupaṭṭhitāya satiyā, asaṃvutehi indriyehi. So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā. Tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena cittena sikkhaṃ paccakkhāya hīnāyāvattati. Tassa aññe cīvaraṃ haranti, aññe pattaṃ haranti, aññe nisīdanaṃ haranti, aññe sūcigharaṃ haranti, verambhavātakkhittasseva sakuṇassa. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko …pe… evañhi vo, bhikkhave, sikkhitabban”ti. Navamaṃ.
漢巴經文比對(莊春江作):
「隨嵐風(AA.25.8)」,南傳作「迅猛風」(verambhā…vātā),菩提比丘長老英譯為「疾風;暴風」(the gale winds)。「迅猛(風)」(verambhā),另譯為「毘嵐婆;季節風;颱風;旋風」,《顯揚真義》以「大風的情況」(mahāvātā)解說。
「鍼筩(AA.25.8)」,南傳作「針盒」(sūcigharaṃ,另譯為「針筒」),菩提比丘長老英譯為「針盒」(needle case)。按:「鍼筩」即「針筒」,《一切經音義》:鍼筩(上,執林反。廣雅云:鍼,㓨也。顧野王云:綴衣鐵也。說文:鍼,所以縫衣也,從金,咸聲。或作針,俗字也。下,徒紅反,考聲云:竹筩也。說文云:斷竹也,從竹,甬聲,甬音。勇經作筒,亦通)。