經號:   
   (SN.17.8 更新)
相應部17相應8經/狐狼經(利得恭敬相應/因緣篇/如來記說)(莊春江譯)
  住在舍衛城……(中略)。
  「比丘們!利得、恭敬、名聲是恐怖的……(中略)。比丘們!你們在破曉時聽到老狐狼鳴叫著嗎?」
  「是的,大德!」
  「比丘們!那隻老狐狼被名為疥瘡生起的病接觸,牠來到洞穴既不喜樂,來到樹下也不喜樂,來到露地也不喜樂,所到之處、所站之處、所坐之處、所臥之處,處處都來到不幸、災厄。同樣的,比丘們!這裡,某位比丘被利得、恭敬、名聲征服而心被遍取,他來到空屋既不喜樂,來到樹下也不喜樂,來到露地也不喜樂,所到之處、所站之處、所坐之處、所臥之處,處處都來到不幸、災厄。比丘們!利得、恭敬、名聲是這麼恐怖的……(中略)比丘們!應該被你們這麼學。」
SN.17.8/(8). Siṅgālasuttaṃ
   164. Sāvatthiyaṃ viharati …pe… “dāruṇo, bhikkhave, lābhasakkārasiloko …pe… adhigamāya. Assuttha no tumhe, bhikkhave, rattiyā paccūsasamayaṃ jarasiṅgālassa vassamānassā”ti? “Evaṃ, bhante”. “Eso kho, bhikkhave, jarasiṅgālo ukkaṇḍakena nāma rogajātena phuṭṭho neva bilagato ramati, na rukkhamūlagato ramati, na ajjhokāsagato ramati; yena yena gacchati, yattha yattha tiṭṭhati, yattha yattha nisīdati, yattha yattha nipajjati; tattha tattha anayabyasanaṃ āpajjati. Evameva kho, bhikkhave, idhekacco bhikkhu lābhasakkārasilokena abhibhūto pariyādiṇṇacitto neva suññāgāragato ramati, na rukkhamūlagato ramati, na ajjhokāsagato ramati; yena yena gacchati, yattha yattha tiṭṭhati, yattha yattha nisīdati, yattha yattha nipajjati; tattha tattha anayabyasanaṃ āpajjati. Evaṃ dāruṇo kho, bhikkhave, lābhasakkārasiloko …pe… evañhi vo, bhikkhave, sikkhitabban”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):