相應部16相應12經/死後經(迦葉相應/因緣篇/如來記說)(莊春江譯)[SA.905]
有一次,
尊者大迦葉與尊者舍利弗住在波羅奈仙人落下處的鹿林。
那時,尊者舍利弗傍晚時,從
獨坐出來,去見尊者大迦葉。抵達後,與尊者大迦葉一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的尊者舍利弗對尊者大迦葉說這個:
「迦葉
學友!怎麼樣,死後如來存在嗎?」
「學友!這不被如來記說:『死後如來存在。』」
「學友!那麼,死後如來不存在嗎?」
「學友!這樣也不被如來記說:『死後如來不存在。』」
「學友!怎麼樣,
死後如來存在且不存在嗎?」
「學友!這不被如來記說:『死後如來存在且不存在。』」
「學友!那麼,死後如來既非存在也非不存在嗎?」
「學友!這樣也不被如來記說:『死後如來既非存在也非不存在。』」
「學友!但為何這不被如來記說?」
「學友!因為這是不
伴隨利益的,非
梵行基礎的,不對
厭、不對
離貪、不對
滅、不對寂靜、不對證智、不對
正覺、不對涅槃轉起,因此它不被如來記說。」
「學友!那麼,那樣的話,什麼被如來記說?」
「學友!『這是苦』被如來記說,『這是苦集』被如來記說,『這是苦滅』被如來記說,『這是導向苦
滅道跡』被如來記說。」
「學友!但為何這被如來記說?」
「學友!因為這是伴隨利益的,這是梵行基礎的,這對厭、對離貪、對滅、對寂靜、對證智、對正覺、對涅槃轉起,因此它被如來記說。」
SN.16.12. Paraṃmaraṇasuttaṃ
155. Ekaṃ samayaṃ āyasmā ca mahākassapo āyasmā ca sāriputto bārāṇasiyaṃ viharanti isipatane migadāye. Atha kho āyasmā sāriputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami; upasaṅkamitvā āyasmatā mahākassapena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākassapaṃ etadavoca– “kiṃ nu kho, āvuso kassapa, hoti tathāgato paraṃ maraṇā”ti? “Abyākataṃ kho etaṃ, āvuso, bhagavatā– ‘hoti tathāgato paraṃ maraṇā’”ti. “Kiṃ panāvuso, na hoti tathāgato paraṃ maraṇā”ti? “Evampi kho, āvuso, abyākataṃ bhagavatā– ‘na hoti tathāgato paraṃ maraṇā’”ti. “Kiṃ nu kho, āvuso, hoti ca na ca hoti tathāgato paraṃ maraṇā”ti? “Abyākataṃ kho etaṃ, āvuso, bhagavatā– ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’”ti. “Kiṃ panāvuso, neva hoti, na na hoti tathāgato paraṃ maraṇā”ti? “Evampi kho, āvuso, abyākataṃ bhagavatā– ‘neva hoti na na hoti tathāgato paraṃ maraṇā’”ti. “Kasmā cetaṃ, āvuso abyākataṃ bhagavatā”ti? “Na hetaṃ, āvuso, atthasaṃhitaṃ nādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Tasmā taṃ abyākataṃ bhagavatā”ti.
“Atha kiñcarahāvuso, byākataṃ bhagavatā”ti? “Idaṃ ‘dukkhan’ti kho āvuso, byākataṃ bhagavatā; ayaṃ ‘dukkhasamudayo’ti byākataṃ bhagavatā; ayaṃ ‘dukkhanirodho’ti byākataṃ bhagavatā; ayaṃ ‘dukkhanirodhagāminī paṭipadā’ti byākataṃ bhagavatā”ti. “Kasmā cetaṃ, āvuso, byākataṃ bhagavatā”ti? “Etañhi, āvuso, atthasaṃhitaṃ etaṃ ādibrahmacariyakaṃ etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Tasmā taṃ byākataṃ bhagavatā”ti. Dvādasamaṃ.