相應部16相應5經/已年老經(迦葉相應/因緣篇/如來記說)(莊春江譯)[SA.1141]
被我這麼聽聞:……(中略)在王舍城竹林。
那時,
尊者大迦葉去見世尊。抵達後,向世尊
問訊後,在一旁坐下。世尊對在一旁坐下的尊者大迦葉說這個:
「迦葉!現在,你已年老,這些丟棄布的
粗麻布糞掃衣對你是重的,迦葉!因此,在這裡,請你穿
屋主[奉獻]的衣服,同時也吃招待[的食物],以及住到我附近。」
「
大德!我長時間是住
林野者,同時也是住林野狀態的稱讚者;是常乞食者,同時也是常乞食狀態的稱讚者;是穿糞掃衣者,同時也是穿糞掃衣狀態的稱讚者;是但三衣者,同時也是但三衣狀態的稱讚者;是少欲者,同時也是少欲的稱讚者;是知足者,同時也是知足的稱讚者;是獨居者,並同時也是獨居的稱讚者;是離群眾者,同時也是離群眾的稱讚者;是活力已發動者,同時也是活力發動的稱讚者。」
「迦葉!但當看見什麼理由時,你長時間是住林野者,同時也是住林野狀態的稱讚者;是常乞食者……(中略)是穿糞掃衣者……是但三衣者……是少欲者……是知足者……是獨居者……是離群眾者……是活力已發動者,同時也是活力發動的稱讚者?」
「大德!當看見二個理由時,我長時間是住林野者,同時也是住林野狀態的稱讚者;是常乞食者……(中略)是穿糞掃衣者……是但三衣者……是少欲者……是知足者……是獨居者……是離群眾者……是活力已發動者,同時也是活力發動的稱讚者:當看見自己的當生樂住處時,以及當憐愍後面的人時:『也許後面的人們會來到跟隨所見。』凡聽說:『那些佛陀的隨覺弟子們,他們長時間是住林野者,同時也是住林野狀態的稱讚者;是常乞食者……(中略)是穿糞掃衣者……是但三衣者……是少欲者……是知足者……是獨居者……是離群眾者……是活力已發動者,同時也是活力發動的稱讚者。』他們將照著實行,那對他們將有長久的利益、安樂。
大德!當看見這二個理由時,我長時間是住林野者,同時也是住林野狀態的稱讚者;是常乞食者……(中略)是穿糞掃衣者……是但三衣者……是少欲者……是知足者……是獨居者……是離群眾者……是活力已發動者,同時也是活力發動的稱讚者。」
「迦葉!
好!好!迦葉!你確實是為了眾人的利益,為了眾人的安樂,為了世間的憐愍,為了天-人們的需要、利益、安樂之行者。迦葉!因此,在這裡,請你穿丟棄布的粗麻布糞掃衣,以及請你
為了托鉢行走,以及請你住在林野。」
SN.16.5. Jiṇṇasuttaṃ
148. Evaṃ me sutaṃ …pe… rājagahe veḷuvane. Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ mahākassapaṃ bhagavā etadavoca– “jiṇṇosi dāni tvaṃ, kassapa, garukāni ca te imāni sāṇāni paṃsukūlāni nibbasanāni. Tasmātiha tvaṃ, kassapa, gahapatāni ceva cīvarāni dhārehi, nimantanāni ca bhuñjāhi, mama ca santike viharāhī”ti.
“Ahaṃ kho, bhante, dīgharattaṃ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikattassa ca vaṇṇavādī, paṃsukūliko ceva paṃsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaṃsaṭṭho ceva asaṃsaggassa ca vaṇṇavādī, āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī”ti.
“Kiṃ pana tvaṃ, kassapa, atthavasaṃ sampassamāno dīgharattaṃ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva …pe… paṃsukūliko ceva… tecīvariko ceva… appiccho ceva… santuṭṭho ceva… pavivitto ceva… asaṃsaṭṭho ceva… āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī”ti?
“Dve khvāhaṃ, bhante, atthavase sampassamāno dīgharattaṃ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva …pe… paṃsukūliko ceva… tecīvariko ceva… appiccho ceva… santuṭṭho ceva… pavivitto ceva… asaṃsaṭṭho ceva… āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī. Attano ca diṭṭhadhammasukhavihāraṃ sampassamāno, pacchimañca janataṃ anukampamāno– ‘appeva nāma pacchimā janatā diṭṭhānugatiṃ āpajjeyyuṃ’. ‘Ye kira te ahesuṃ buddhānubuddhasāvakā te dīgharattaṃ āraññikā ceva ahesuṃ āraññikattassa ca vaṇṇavādino …pe… piṇḍapātikā ceva ahesuṃ …pe… paṃsukūlikā ceva ahesuṃ… tecīvarikā ceva ahesuṃ… appicchā ceva ahesuṃ… santuṭṭhā ceva ahesuṃ… pavivittā ceva ahesuṃ… asaṃsaṭṭhā ceva ahesuṃ… āraddhavīriyā ceva ahesuṃ vīriyārambhassa ca vaṇṇavādino’ti. Te tathattāya paṭipajjissanti, tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāya.
“Ime khvāhaṃ, bhante, dve atthavase sampassamāno dīgharattaṃ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva …pe… paṃsukūliko ceva… tecīvariko ceva… appiccho ceva… santuṭṭho ceva… pavivitto ceva… asaṃsaṭṭho ceva… āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī”ti.
“Sādhu sādhu, kassapa. Bahujanahitāya kira tvaṃ, kassapa, paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Tasmātiha tvaṃ, kassapa, sāṇāni ceva paṃsukūlāni dhārehi nibbasanāni, piṇḍāya ca carāhi, araññe ca viharāhī”ti. Pañcamaṃ.