2. Dutiyavaggo
SN.15.11/(1). Duggatasuttaṃ
134. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati. Tatra kho bhagavā bhikkhu āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca– “anamataggoyaṃ, bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yaṃ, bhikkhave, passeyyātha duggataṃ durūpetaṃ niṭṭhamettha gantabbaṃ– ‘amhehipi evarūpaṃ paccanubhūtaṃ iminā dīghena addhunā’ti. Taṃ kissa hetu …pe… yāvañcidaṃ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitun”ti. Paṭhamaṃ.