經號:   
   (SN.15.11 更新)
2.第二品
相應部15相應11經/不幸者經(無始相應/因緣篇/如來記說)(莊春江譯)[SA.943]
  有一次世尊住在舍衛城。
  在那裡,世尊召喚比丘們:「比丘們!」
  「尊師!」那些比丘回答世尊。
  世尊說這個:
  「比丘們!這輪迴是無始的,無明蓋、渴愛結眾生的流轉的、輪迴的起始點不被知道。
  比丘們!凡如果你們看到不幸者、來到不好者,結論應該被走到:『我們經這長時間也已像這樣經驗。』那是什麼原因?……(中略)比丘們!到那個程度,這就足以在一切諸行上,足以離染,足以解脫。」
2. Dutiyavaggo
SN.15.11/(1). Duggatasuttaṃ
   134. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati. Tatra kho bhagavā bhikkhu āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca– “anamataggoyaṃ, bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yaṃ, bhikkhave, passeyyātha duggataṃ durūpetaṃ niṭṭhamettha gantabbaṃ– ‘amhehipi evarūpaṃ paccanubhūtaṃ iminā dīghena addhunā’ti. Taṃ kissa hetu …pe… yāvañcidaṃ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitun”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):