相應部14相應13經/磚屋經(界相應/因緣篇/修多羅)(莊春江譯)[SA.457]
有一次,
世尊住在那低葛的磚屋中。
在那裡,世尊召喚
比丘們:「比丘們!」
「
尊師!」那些比丘回答世尊。
世尊說這個:
「比丘們!
緣於界,想生起,見生起,尋生起。」
在這麼說時,
尊者迦旃延對世尊說這個:
「
大德!凡這個見:『關於諸非遍正覺者為遍正覺者』,大德!緣於什麼這個見被知道(被辨別)呢?」
「迦旃延!這是大的界(這個界是大的),即:無明界。
迦旃延!緣於下劣的界,下劣的想、下劣的見、下劣的尋、下劣的思、下劣的欲求、下劣的願求、下劣的個人、下劣的言語生起,他告知、教導、
使知、建立、開顯、解析、闡明下劣的,我說:『他的往生是下劣的。』
迦旃延!緣於中等的界,中等的想、中等的見、中等的尋、中等的思、中等的欲求、中等的願求、中等的個人、中等的言語生起,他告知、教導、使知、建立、開顯、解析、闡明中等的,我說:『他的往生是中等的。』
迦旃延!緣於勝妙的界,勝妙的想、勝妙的見、勝妙的尋、勝妙的思、勝妙的欲求、勝妙的願求、勝妙的個人、勝妙的言語生起,他告知、教導、使知、建立、開顯、解析、闡明勝妙的,我說:『他的往生是勝妙的。』」
SN.14.13/(3). Giñjakāvasathasuttaṃ
97. Ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“Dhātuṃ, bhikkhave, paṭicca uppajjati saññā, uppajjati diṭṭhi, uppajjati vitakko”ti. Evaṃ vutte, āyasmā kaccāno bhagavantaṃ etadavoca– “yāyaṃ, bhante, diṭṭhi– ‘asammāsambuddhesu sammāsambuddhā’ti, ayaṃ nu kho, bhante, diṭṭhi kiṃ paṭicca paññāyatī”ti?
“Mahati kho esā, kaccāna, dhātu yadidaṃ avijjādhātu. Hīnaṃ kaccāna, dhātuṃ paṭicca uppajjati hīnā saññā, hīnā diṭṭhi, hīno vitakko, hīnā cetanā, hīnā patthanā, hīno paṇidhi, hīno puggalo, hīnā vācā; hīnaṃ ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti; hīnā tassa upapattīti vadāmi.
“Majjhimaṃ kaccāna, dhātuṃ paṭicca uppajjati majjhimā saññā, majjhimā diṭṭhi, majjhimo vitakko, majjhimā cetanā, majjhimā patthanā, majjhimo paṇidhi, majjhimo puggalo, majjhimā vācā; majjhimaṃ ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti; majjhimā tassa upapattīti vadāmi.
“Paṇītaṃ, kaccāna, dhātuṃ paṭicca uppajjati paṇītā saññā, paṇītā diṭṭhi, paṇīto vitakko, paṇītā cetanā, paṇītā patthanā, paṇīto paṇidhi, paṇīto puggalo, paṇītā vācā; paṇītaṃ ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti; paṇītā tassa upapattīti vadāmī”ti. Tatiyaṃ.