經號:   
   (SN.14.2 更新)
相應部14相應2經/種種觸經(界相應/因緣篇/修多羅)(莊春江譯)[SA.452, SA.453]
  住在舍衛城……(中略)。
  「比丘們!緣於種種界(界種種性)種種觸生起。
  比丘們!而什麼是種種界?眼界、耳界、鼻界、舌界、身界、意界。比丘們!這被稱為種種界。
  比丘們!而什麼是緣於種種界種種觸生起?比丘們!緣於眼界眼觸生起;緣於耳界……緣於鼻界……緣於舌界……緣於身界……緣於意界意觸生起。比丘們!緣於種種界這樣種種觸生起。」
SN.14.2/(2) Phassanānattasuttaṃ
   86. Sāvatthiyaṃ viharati …pe… “dhātunānattaṃ, bhikkhave, paṭicca uppajjati phassanānattaṃ. Katamañca, bhikkhave, dhātunānattaṃ? Cakkhudhātu sotadhātu ghānadhātu jivhādhātu kāyadhātu manodhātu– idaṃ vuccati, bhikkhave, dhātunānattaṃ”.
   “Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ? Cakkhudhātuṃ, bhikkhave, paṭicca uppajjati cakkhusamphasso. Sotadhātuṃ paṭicca… ghānadhātuṃ paṭicca jivhādhātuṃ paṭicca… kāyadhātuṃ paṭicca… manodhātuṃ paṭicca uppajjati manosamphasso. Evaṃ kho bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattan”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):