經號:   
   (SN.12.57 更新)
相應部12相應57經/幼樹經(因緣相應/因緣篇/修多羅)(莊春江譯)[SA.283]
  住在舍衛城……(中略)。
  「比丘們!在會被結縛的諸法上隨看樂味地住者的渴愛增長,以渴愛為緣有取(而取存在)……(中略)這樣是這整個苦蘊
  比丘們!猶如幼樹,如果男子對它經常梳理諸根,經常給與土壤(培土),經常給與水(灌溉),比丘們!這樣,那棵幼樹有那個食物、那個燃料,它會來到成長、增長、成滿。同樣的,比丘們!在會被結縛的諸法上住於隨看樂味者的渴愛增長,以渴愛為緣有取……(中略)這樣是這整個苦蘊的集。
  比丘們!在會被結縛的諸法上隨看過患地住者的渴愛被滅,以渴愛滅有取滅(而取滅存在)……(中略)這樣是這整個苦蘊的
  比丘們!猶如幼樹,那時,男子拿鋤頭、籃子後到來……(中略[SN.12.55])或在急流的河中沖走。比丘們!這樣,那棵幼樹根被切斷,[如]已斷根的棕櫚樹成為非有為未來不生之物。同樣的,比丘們!在會被結縛的諸法上隨看過患地住者的渴愛被滅,以渴愛滅有取滅……(中略)這樣是這整個苦蘊的滅。」
SN.12.57/(7). Taruṇarukkhasuttaṃ
   57. Sāvatthiyaṃ viharati …pe… “saṃyojaniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti”.
   “Seyyathāpi, bhikkhave, taruṇo rukkho. Tassa puriso kālena kālaṃ mūlāni palimajjeyya kālena kālaṃ paṃsuṃ dadeyya, kālena kālaṃ udakaṃ dadeyya. Evañhi so, bhikkhave, taruṇo rukkho tadāhāro tadupādāno vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.
   “Saṃyojaniyesu, bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hoti.
   “Seyyathāpi bhikkhave, taruṇo rukkho. Atha puriso āgaccheyya kuddālapiṭakaṃ ādāya …pe… nadiyā vā sīghasotāya pavāheyya. Evañhi so, bhikkhave, taruṇo rukkho ucchinnamūlo assa tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo. Evameva kho, bhikkhave, saṃyojaniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti. Sattamaṃ.
漢巴經文比對(莊春江作):