經號:   
   (SN.12.50 更新)
相應部12相應50經/聖弟子經第二(因緣相應/因緣篇/修多羅)(莊春江譯)[SA.350]
  住在舍衛城……(中略)。
  「比丘們!有聽聞的聖弟子不這麼想:『在什麼存在時什麼存在呢?以什麼的生起什麼生起?在什麼存在時諸行存在?在什麼存在時識存在?在什麼存在時名色存在?在什麼存在時六處存在?在什麼存在時觸存在?在什麼存在時受存在?在什麼存在時渴愛存在?在什麼存在時取存在?在什麼存在時有存在?在什麼存在時生存在?在什麼存在時老死存在?』
  比丘們!然後,有聽聞的聖弟子在這裡就有不緣於他的智:『在這個存在時那個存在,以這個的生起那個生起,在無明存在時諸行存在,在諸行存在時識存在,在識存在時名色存在,在名色存在時六處存在,在六處存在時觸存在,在觸存在時受存在,在受存在時渴愛存在,在渴愛存在時取存在,在取存在時有存在,在有存在時生存在,在生存在時老死存在。』
  他這麼知道:『這樣,這世間集起。』
  比丘們!有聽聞的聖弟子不這麼想:『在什麼不存在時什麼不存在呢?以什麼的滅什麼被滅?在什麼不存在時諸行不存在?在什麼不存在時識不存在?在什麼不存在時名色不存在?在什麼不存在時六處不存在?在什麼不存在時觸不存在?在什麼不存在時受不存在?在什麼不存在時渴愛不存在?……(中略)取……有……生……在什麼不存在時老死不存在?』
  比丘們!然後,有聽聞的聖弟子在這裡就有不依賴他人之智:『在這個不存在時那個不存在,以這個的滅那個被滅,在無明不存在時諸行不存在,在諸行不存在時識不存在,在識不存在時名色不存在,在名色不存在時六處不存在……(中略)在生不存在時老死不存在。』
  他這麼知道:『這樣,這世間被滅。』
  比丘們!當聖弟子這麼如實知道世間的集起與滅沒,比丘們!這位聖弟子被稱為『見具足者』,及『看見具足者』,及『來到這正法者』,及『他看見這正法』,及『具備有學之智者』,及『具備有學之明者』,及『進入法流者』,及『洞察慧之聖者』,及『他敲打不死之門後住立』。」
  屋主品第五,其攝頌
  「五恐怖怨恨兩說,苦、世間以及親戚村,
   某位與若奴索尼,以順世派為第八,
   聖弟子兩說,以那個被稱為品。」
SN.12.50/(10). Dutiya-ariyasāvakasuttaṃ
   50. Sāvatthiyaṃ viharati …pe… “na, bhikkhave, sutavato ariyasāvakassa evaṃ hoti– ‘kiṃ nu kho kismiṃ sati kiṃ hoti, kissuppādā kiṃ uppajjati? Kismiṃ sati saṅkhārā honti, kismiṃ sati viññāṇaṃ hoti, kismiṃ sati nāmarūpaṃ hoti, kismiṃ sati saḷāyatanaṃ hoti, kismiṃ sati phasso hoti, kismiṃ sati vedanā hoti, kismiṃ sati taṇhā hoti, kismiṃ sati upādānaṃ hoti, kismiṃ sati bhavo hoti, kismiṃ sati jāti hoti, kismiṃ sati jarāmaraṇaṃ hotī’”ti?
   “Atha kho, bhikkhave, sutavato ariyasāvakassa aparappaccayā ñāṇamevettha hoti– ‘imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati. Avijjāya sati saṅkhārā honti; saṅkhāresu sati viññāṇaṃ hoti; viññāṇe sati nāmarūpaṃ hoti; nāmarūpe sati saḷāyatanaṃ hoti; saḷāyatane sati phasso hoti; phasse sati vedanā hoti vedanāya sati taṇhā hoti; taṇhāya sati upādānaṃ hoti; upādāne sati bhavo hoti; bhave sati jāti hoti; jātiyā sati jarāmaraṇaṃ hotī’ti. So evaṃ pajānāti– ‘evamayaṃ loko samudayatī’”ti.
   “Na, bhikkhave, sutavato ariyasāvakassa evaṃ hoti– ‘kiṃ nu kho kismiṃ asati kiṃ na hoti, kissa nirodhā kiṃ nirujjhati? Kismiṃ asati saṅkhārā na honti, kismiṃ asati viññāṇaṃ na hoti, kismiṃ asati nāmarūpaṃ na hoti, kismiṃ asati saḷāyatanaṃ na hoti, kismiṃ asati phasso na hoti, kismiṃ asati vedanā na hoti, kismiṃ asati taṇhā na hoti …pe… upādānaṃ… bhavo… jāti… kismiṃ asati jarāmaraṇaṃ na hotī’”ti?
   “Atha kho, bhikkhave, sutavato ariyasāvakassa aparappaccayā ñāṇamevettha hoti– ‘imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati. Avijjāya asati saṅkhārā na honti; saṅkhāresu asati viññāṇaṃ na hoti; viññāṇe asati nāmarūpaṃ na hoti; nāmarūpe asati saḷāyatanaṃ na hoti …pe… jātiyā asati jarāmaraṇaṃ na hotī’ti. So evaṃ pajānāti– ‘evamayaṃ loko nirujjhatī’”ti.
   “Yato kho, bhikkhave, ariyasāvako evaṃ lokassa samudayañca atthaṅgamañca yathābhūtaṃ pajānāti, ayaṃ vuccati, bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṃ saddhammaṃ itipi, passati imaṃ saddhammaṃ itipi, sekkhena ñāṇena samannāgato itipi sekkhāya vijjāya samannāgato itipi, dhammasotaṃ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṃ āhacca tiṭṭhati itipī”ti. Dasamaṃ.
   Gahapativaggo pañcamo.
   Tassuddānaṃ–
   Dve pañcaverabhayā vuttā, dukkhaṃ loko ca ñātikaṃ;
   Aññataraṃ jāṇussoṇi ca, lokāyatikena aṭṭhamaṃ.
   Dve ariyasāvakā vuttā, vaggo tena pavuccatīti.
漢巴經文比對(莊春江作):