相應部12相應43經/苦經(因緣相應/因緣篇/修多羅)(莊春江譯)
住在舍衛城……(中略)。
「
比丘們!我將教導苦的
集起與滅沒,你們要聽它!你們要
好好作意!我將說了。」
「是的,
大德!」那些比丘回答
世尊。
世尊說這個:
「比丘們!而什麼是苦的集起?
緣於眼與諸色眼識生起,三者的會合有觸,以觸
為緣有受(而受存在),以受為緣有渴愛,比丘們!這是苦的集起。
緣於耳與諸聲音生起耳識……(中略)緣於鼻與諸氣味……(中略)緣於舌與諸味道……(中略)緣於身與諸
所觸……(中略)緣於意與諸法生起意識,三者的會合為觸,以觸為緣有受,以受為緣有渴愛,比丘們!這是苦的集起。
比丘們!而什麼是苦的滅沒?緣於眼與諸色眼識生起,三者的會合有觸,以觸為緣有受,以受為緣有渴愛,就以那個渴愛的
無餘褪去與滅有取
滅(而取滅存在),以取滅有有滅,以有滅有生滅,以生滅而老、死、愁、悲、苦、憂、
絕望被滅,這樣是這整個苦蘊的滅,比丘們!這是苦的滅沒。
緣於耳與諸聲音生起耳識……(中略)緣於鼻與諸氣味……(中略)緣於舌與諸味道……(中略)緣於身與諸所觸……(中略)緣於意與諸法生起意識,三者的會合為觸,以觸為緣有受,以受為緣有渴愛,就以那個渴愛的無餘褪去與滅有取滅,以取滅有有滅,以有滅有生滅,以生滅而老、死、愁、悲、苦、憂、絕望被滅,這樣是這整個苦蘊的滅,比丘們!這是苦的滅沒。」[SN.35.106]
SN.12.43/(3). Dukkhasuttaṃ
43. Sāvatthiyaṃ viharati …pe… “dukkhassa bhikkhave, samudayañca atthaṅgamañca desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
“Katamo ca, bhikkhave, dukkhassa samudayo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Ayaṃ kho, bhikkhave, dukkhassa samudayo.
“Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ …pe… ghānañca paṭicca gandhe ca …pe… jivhañca paṭicca rase ca …pe… kāyañca paṭicca phoṭṭhabbe ca …pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Ayaṃ kho, bhikkhave, dukkhassa samudayo.
“Katamo ca, bhikkhave, dukkhassa atthaṅgamo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho, bhikkhave, dukkhassa atthaṅgamo.
“Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ …pe… ghānañca paṭicca gandhe ca …pe… jivhañca paṭicca rase ca …pe… kāyañca paṭicca phoṭṭhabbe ca …pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho, bhikkhave, dukkhassa atthaṅgamo”ti. Tatiyaṃ.