相應部12相應39經/思經第二(因緣相應/因緣篇/修多羅)(莊春江譯)[SA.360]
住在舍衛城……(中略)。
「
比丘們!
凡他意圖,與凡他計畫(遍計),以及凡他
潛伏,這個識存續的所緣存在。在所緣存在時,識的立足處存在;在那個識被住立被增長時,
名色的下生存在;以名色
為緣有六處(而六處存在);以六處為緣有觸;以觸為緣有受……(中略)渴愛……取……有……生……老、死、愁、悲、苦、憂、
絕望生成,這樣是這整個
苦蘊的
集。
比丘們!如果他不意圖,如果他不計畫,如果他還潛伏,這個識存續的所緣存在。在所緣存在時,識的立足處存在;在那個識被住立被增長時,名色的下生存在;以名色為緣有六處……(中略)這樣是這整個苦蘊的集。
比丘們!但當他既不意圖,他也不計畫、不潛伏,這個識存續的所緣不存在。在所緣不存在時,識的立足處不存在;在那個識不被住立不被增長時,名色的下生不存在;以名色
滅而六處滅……(中略)這樣是這整個苦蘊的滅。」
SN.12.39/(9). Dutiyacetanāsuttaṃ
39. Sāvatthiyaṃ viharati …pe… “yañca, bhikkhave, ceteti yañca pakappeti yañca anuseti, ārammaṇametaṃ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe nāmarūpassa avakkanti hoti. Nāmarūpapaccayā saḷāyatanaṃ; saḷāyatanapaccayā phasso; phassapaccayā vedanā …pe… taṇhā… upādānaṃ… bhavo… jāti… jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti”.
“No ce, bhikkhave, ceteti no ce pakappeti, atha ce anuseti, ārammaṇametaṃ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe nāmarūpassa avakkanti hoti. Nāmarūpapaccayā saḷāyatanaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.
“Yato ca kho, bhikkhave, no ceva ceteti no ca pakappeti no ca anuseti, ārammaṇametaṃ na hoti viññāṇassa ṭhitiyā. Ārammaṇe asati patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhite viññāṇe avirūḷhe nāmarūpassa avakkanti na hoti. Nāmarūpanirodhā saḷāyatananirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti. Navamaṃ.