經號:   
   (SN.12.38 更新)
相應部12相應38經/思經(因緣相應/因緣篇/修多羅)(莊春江譯)[SA.359]
  起源於舍衛城。
  「比丘們!凡他意圖,與凡他計畫(遍計),以及凡他潛伏這個識存續的所緣存在。在所緣存在時,識的立足處存在;在那個識被住立被增長時,未來再有的出生存在;在未來再有的出生存在時,未來生、老、死、愁、悲、苦、憂、絕望生成,這樣是這整個苦蘊
  比丘們!如果他不意圖,如果他不計畫,如果他還潛伏,這個識存續的所緣存在。在所緣存在時,識的立足處存在;在那個識被住立被增長時,未來再有的出生存在;在未來再有的出生存在時,未來生、老、死、愁、悲、苦、憂、絕望生成,這樣是這整個苦蘊的集。
  比丘們!但當他既不意圖,他也不計畫、不潛伏,這個識存續的所緣不存在。在所緣不存在時,識的立足處不存在;在那個識不被住立不被增長時,未來再有的出生不存在;在未來再有的出生不存在時,未來生、老、死、愁、悲、苦、憂、絕望被滅,這樣是這整個苦蘊的。」
SN.12.38/(8). Cetanāsuttaṃ
   38. Sāvatthinidānaṃ “Yañca, bhikkhave, ceteti yañca pakappeti yañca anuseti, ārammaṇametaṃ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe āyatiṃ punabbhavābhinibbatti hoti. Āyatiṃ punabbhavābhinibbattiyā sati āyatiṃ jāti jarāmaraṇaṃ sokaparidevadukkha-domanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti”.
   “No ce, bhikkhave, ceteti no ce pakappeti, atha ce anuseti, ārammaṇametaṃ hoti viññāṇassa ṭhitiyā. Ārammaṇe sati patiṭṭhā viññāṇassa hoti. Tasmiṃ patiṭṭhite viññāṇe virūḷhe āyatiṃ punabbhavābhinibbatti hoti. Āyatiṃ punabbhavābhinibbattiyā sati āyatiṃ jātijarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
   “Yato ca kho, bhikkhave, no ceva ceteti no ca pakappeti no ca anuseti, ārammaṇametaṃ na hoti viññāṇassa ṭhitiyā Ārammaṇe asati patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhite viññāṇe avirūḷhe āyatiṃ punabbhavābhinibbatti na hoti. Āyatiṃ punabbhavābhinibbattiyā asati āyatiṃ jātijarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):
  「若思量(SA.253)」,南傳作「凡他意圖」(Yañca……ceteti),菩提比丘長老英譯為「人之所意圖」(what one intends)。按:ceteti; cetayati; cinteti為動詞,一般譯為「想;思考;考慮」,菩提比丘長老英譯為動詞「打算;意圖」(intend),而將其相關的名詞cetanā(古譯為「思」,SN.12.38的經名就用這個字)英譯為「意志;意志力;決心;意欲」(volition),另外以intend的名詞intention(意志;思惟;意圖)來譯另一個與ceteti無關的名詞saṅkappa(其動詞為saṅkappeti在巴利語中少用),原因是英文中缺乏對應volition的動詞之故,所以「思量」其實是動詞,有「意圖」的意思,而這裡《顯揚真義》以三界的善不善意志(tebhūmakakusalākusalacetanā)解說。
  「這個識存續的所緣存在」(ārammaṇametaṃ hoti viññāṇassa ṭhitiyā),菩提比丘長老英譯為「這成為為了維持識的基礎」(this becomes a basis for the maintenance of consciousness)。按:《顯揚真義》以業識( kammaviññāṇassa)的存續解說識存續,以其緣(tasmiṃ paccaye,其條件)解說所緣(有別於止觀的所緣)。