經號:   
   (SN.12.37 更新)
相應部12相應37經/非你的經(因緣相應/因緣篇/修多羅)(莊春江譯)[SA.295]
  住在舍衛城……(中略)。
  「比丘們!這個身體不是你們的,也不是其他人的,比丘們!這是舊業,應該被看作被造作的、被思惟的、能被感受的。
  比丘們!在那裡,有聽聞的聖弟子就徹底地如理作意緣起:『像這樣,在這個存在時那個存在,以這個的生起那個生起。在這個不存在時那個不存在,以這個的滅那個被滅,即:以無明為緣有諸行(而諸行存在);以行為緣有識……(中略)這樣是這整個苦蘊。但就以無明的無餘褪去與滅有行滅(而行滅存在);以行滅有識滅……(中略)這樣是這整個苦蘊的。』」
SN.12.37/(7). Natumhasuttaṃ
   37. Sāvatthiyaṃ viharati …pe… “nāyaṃ, bhikkhave, kāyo tumhākaṃ napi aññesaṃ. Purāṇamidaṃ bhikkhave, kammaṃ abhisaṅkhataṃ abhisañcetayitaṃ vedaniyaṃ daṭṭhabbaṃ”.
   “Tatra kho, bhikkhave, sutavā ariyasāvako paṭiccasamuppādaññeva sādhukaṃ yoniso manasi karoti– ‘iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati; imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati, yadidaṃ– avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī’”ti. Sattamaṃ.
漢巴經文比對(莊春江作):