經號:   
   (SN.12.29 更新)
相應部12相應29經/沙門婆羅門經(因緣相應/因緣篇/修多羅)(莊春江譯)
  住在舍衛城……(中略)在那裡……(中略)。
  「比丘們!凡任何沙門婆羅門不知道老死,不知道老死集,不知道老死滅,不知道導向老死滅道跡;不知道生……(中略)有……取……渴愛……受……觸……六處……名色……識……不知道諸行,不知道行集,不知道行滅,不知道導向行滅道跡者,比丘們!那些沙門或婆羅門不被我認同為沙門中的沙門,或婆羅門中的婆羅門,而且,那些尊者也不以證智自作證後,在當生中進入後住於沙門義或婆羅門義。
  比丘們!而凡任何沙門或婆羅門知道老死,知道老死集,知道老死滅,知道導向老死滅道跡;知道生……(中略)有……取……渴愛……受……觸……六處……名色……識……知道行,知道行集,知道行滅,知道導向行滅道跡者,比丘們!那些沙門或婆羅門被我認同為沙門中的沙門,或婆羅門中的婆羅門,而且,那些尊者也以證智自作證後,在當生中進入後住於沙門義或婆羅門義。」
SN.12.29/(9). Samaṇabrāhmaṇasuttaṃ
   29. Sāvatthiyaṃ viharati …pe… “tatra kho …pe… ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ na parijānanti, jarāmaraṇasamudayaṃ na parijānanti, jarāmaraṇanirodhaṃ na parijānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ na parijānanti, jātiṃ na parijānanti …pe… bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhāre… saṅkhārasamudayaṃ… saṅkhāranirodhaṃ… saṅkhāranirodhagāminiṃ paṭipadaṃ na parijānanti. Na mete, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca panete āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti”.
   “Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṃ parijānanti, jarāmaraṇasamudayaṃ parijānanti, jarāmaraṇanirodhaṃ parijānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ parijānanti, jātiṃ parijānanti …pe… bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhāre parijānanti saṅkhārasamudayaṃ parijānanti, saṅkhāranirodhaṃ parijānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ parijānanti. Te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti. Navamaṃ.
漢巴經文比對(莊春江作):