經號:   
   (SN.12.14 更新)
相應部12相應14經/沙門婆羅門經第二(因緣相應/因緣篇/修多羅)(莊春江譯)[SA.352, SA.353]
  住在舍衛城……(中略)。
  「比丘們!凡任何沙門婆羅門不知道這些法,不知道這些法的,不知道這些法的,不知道導向這些法的滅道跡者,他們不知道哪些法?不知道哪些法的集?不知道哪些法的滅?不知道哪些法的導向滅道跡?
  他們不知道老死,不知道老死集,不知道老死滅,不知道導向老死滅道跡;生……(中略)有……取……渴愛……受……觸……六處……名色……識……不知道諸行,不知道行集,不知道行滅,不知道導向行滅道跡,他們不知道這些法,不知道這些法的集,不知道這些法的滅,不知道導向這些法的滅道跡。比丘們!那些沙門或婆羅門不被我認同為沙門中的沙門,或婆羅門中的婆羅門,而且,那些尊者也不以證智自作證後,在當生中進入後住於沙門義或婆羅門義。
  比丘們!而凡任何沙門或婆羅門知道這些法,知道這些法的集,知道這些法的滅,知道導向這些法的滅道跡者,他們知道哪些法?知道哪些法的集?知道哪些法的滅?知道哪些法的導向滅道跡?
  他們知道老死,知道老死集,知道老死滅,知道導向老死滅道跡;生……(中略)有……取……渴愛……受……觸……六處……名色……識……知道諸行,知道行集,知道行滅,知道導向行滅道跡,他們知道這些法,知道這些法的集,知道這些法的滅,知道導向這些法的滅道跡。比丘們!那些沙門或婆羅門被我認同為沙門中的沙門,或婆羅門中的婆羅門,而且,那些尊者也以證智自作證後,在當生中進入後住於沙門義或婆羅門義。」
SN.12.14/(4). Dutiyasamaṇabrāhmaṇasuttaṃ
   14. Sāvatthiyaṃ viharati …pe… “ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme nappajānanti, imesaṃ dhammānaṃ samudayaṃ nappajānanti, imesaṃ dhammānaṃ nirodhaṃ nappajānanti, imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ nappajānanti, katame dhamme nappajānanti, katamesaṃ dhammānaṃ samudayaṃ nappajānanti, katamesaṃ dhammānaṃ nirodhaṃ nappajānanti, katamesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ nappajānanti”?
   “Jarāmaraṇaṃ nappajānanti, jarāmaraṇasamudayaṃ nappajānanti, jarāmaraṇanirodhaṃ nappajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ nappajānanti; jātiṃ …pe… bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti. Ime dhamme nappajānanti, imesaṃ dhammānaṃ samudayaṃ nappajānanti, imesaṃ dhammānaṃ nirodhaṃ nappajānanti, imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ nappajānanti. Na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
   “Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme pajānanti, imesaṃ dhammānaṃ samudayaṃ pajānanti, imesaṃ dhammānaṃ nirodhaṃ pajānanti, imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ pajānanti, katame dhamme pajānanti, katamesaṃ dhammānaṃ samudayaṃ pajānanti, katamesaṃ dhammānaṃ nirodhaṃ pajānanti, katamesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ pajānanti?
   “Jarāmaraṇaṃ pajānanti, jarāmaraṇasamudayaṃ pajānanti, jarāmaraṇanirodhaṃ pajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānanti; jātiṃ …pe… bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhāre pajānanti, saṅkhārasamudayaṃ pajānanti, saṅkhāranirodhaṃ pajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ pajānanti. Ime dhamme pajānanti imesaṃ dhammānaṃ samudayaṃ pajānanti, imesaṃ dhammānaṃ nirodhaṃ pajānanti, imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ pajānanti. Te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti. Catutthaṃ.
漢巴經文比對(莊春江作):