相應部12相應2經/解析經(因緣相應/因緣篇/修多羅)(莊春江譯)[SA.298, AA.49.5]
住在舍衛城……(中略)。
「
比丘們!我將為你們教導
緣起,我將解析,你們要聽它!你們要
好好作意!我將說。」
「是的,
大德!」那些比丘回答
世尊。
世尊說這個:
「比丘們!而什麼是緣起?比丘們!以
無明為緣有諸行(而諸行存在);以行
為緣有識;以識為緣有名色;以名色為緣有六處;以六處為緣有觸;以觸為緣有受;以受為緣有渴愛;以渴愛為緣有取;以取為緣有有;以有為緣有生;以生為緣老、死、愁、悲、苦、憂、
絕望生成,這樣是這整個
苦蘊的
集。
比丘們!而什麼是老死?凡一一那些眾生中,以一一那個眾生部類的老、老衰、齒落、髮白、皮皺、壽命的衰退、諸根的退化,這被稱為老。凡一一那些眾生中,以一一那個眾生部類的過世、滅亡、崩解、消失、死亡、壽終、諸蘊的崩解、屍體的捨棄[、
命根斷絕-MN.9, 92段],這被稱為死。像這樣,這個老與這個死,比丘們!這被稱為老死。
比丘們!而什麼是生?凡一一那些眾生中,以一一那個眾生部類的生、出生、進入[胎]、生起、
生出、諸蘊的顯現、諸處的獲得,比丘們!這被稱為生。
比丘們!而什麼是有?比丘們!有這三有:欲有、色有、
無色有,比丘們!這被稱為有。
比丘們!而什麼是取?比丘們!有這四取:欲取、見取、
戒禁取、
[真]我論取,比丘們!這被稱為取。
比丘們!而什麼是渴愛?比丘們!有這六類渴愛:色的渴愛、聲的渴愛、氣味的渴愛、味道的渴愛、
所觸的渴愛、法的渴愛,比丘們!這被稱為渴愛。
比丘們!而什麼是受?比丘們!有這六類受:眼觸所生的受、耳觸所生的受、鼻觸所生的受、舌觸所生的受、身觸所生的受、意觸所生的受,比丘們!這被稱為受。
比丘們!而什麼是觸?比丘們!有這六類觸:眼觸、耳觸、鼻觸、舌觸、身觸、意觸,比丘們!這被稱為觸。
比丘們!而什麼是六處?眼處、耳處、鼻處、舌處、身處、意處,比丘們!這被稱為六處。
比丘們!而什麼是名色?受、想、
思、觸、
作意,這被稱為名。
四大與四大之所造色,這被稱為色。像這樣,這個名與這個色,比丘們!這被稱為名色。
比丘們!而什麼是識?比丘們!有這
六類識:眼識、耳識、鼻識、舌識、身識、意識,比丘們!這被稱為識。
比丘們!而什麼是諸行?比丘們!有這三種行:身行、語行、心行,比丘們!這些被稱為諸行。
比丘們!而什麼是無明?比丘們!凡在苦上的無知、在苦集上的無知、在苦滅上的無知、在導向苦
滅道跡上的無知,比丘們!這被稱為無明。
比丘們!像這樣,以無明為緣有諸行;以行為緣有識……(中略)這樣是這整個
苦蘊的
集。但就以無明的
無餘褪去與滅有行
滅(而行滅存在);以行滅有識滅……這樣是這整個苦蘊的滅。」
SN.12.2/(2). Vibhaṅgasuttaṃ
2. Sāvatthiyaṃ viharati …pe… “paṭiccasamuppādaṃ vo, bhikkhave, desessāmi vibhajissāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“Katamo ca, bhikkhave, paṭiccasamuppādo? Avijjāpaccayā, bhikkhave, saṅkhārā; saṅkhārapaccayā viññāṇaṃ; viññāṇapaccayā nāmarūpaṃ; nāmarūpapaccayā saḷāyatanaṃ; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
“Katamañca, bhikkhave, jarāmaraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko; ayaṃ vuccati jarā. Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo, idaṃ vuccati maraṇaṃ. Iti ayañca jarā, idañca maraṇaṃ. Idaṃ vuccati, bhikkhave, jarāmaraṇaṃ.
“Katamā ca, bhikkhave, jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho. Ayaṃ vuccati, bhikkhave, jāti.
“Katamo ca, bhikkhave, bhavo? Tayo me, bhikkhave, bhavā– kāmabhavo, rūpabhavo, arūpabhavo. Ayaṃ vuccati, bhikkhave, bhavo.
“Katamañca, bhikkhave, upādānaṃ? Cattārimāni, bhikkhave, upādānāni– kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ. Idaṃ vuccati, bhikkhave, upādānaṃ.
“Katamā ca, bhikkhave, taṇhā? Chayime, bhikkhave, taṇhākāyā– rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Ayaṃ vuccati, bhikkhave, taṇhā.
“Katamā ca, bhikkhave, vedanā? Chayime, bhikkhave, vedanākāyā– cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Ayaṃ vuccati, bhikkhave, vedanā.
“Katamo ca, bhikkhave, phasso? Chayime, bhikkhave, phassakāyā– cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Ayaṃ vuccati, bhikkhave, phasso.
“Katamañca, bhikkhave, saḷāyatanaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ– idaṃ vuccati, bhikkhave, saḷāyatanaṃ.
“Katamañca bhikkhave, nāmarūpaṃ? Vedanā, saññā, cetanā, phasso, manasikāro– idaṃ vuccati nāmaṃ. Cattāro ca mahābhūtā, catunnañca mahābhūtānaṃ upādāyarūpaṃ. Idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati, bhikkhave, nāmarūpaṃ.
“Katamañca, bhikkhave, viññāṇaṃ? Chayime, bhikkhave, viññāṇakāyā– cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Idaṃ vuccati, bhikkhave, viññāṇaṃ.
“Katame ca, bhikkhave, saṅkhārā? Tayome, bhikkhave, saṅkhārā– kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro. Ime vuccanti, bhikkhave, saṅkhārā.
“Katamā ca, bhikkhave, avijjā? Yaṃ kho, bhikkhave, dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ. Ayaṃ vuccati, bhikkhave, avijjā.
“Iti kho, bhikkhave, avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti. Dutiyaṃ.