經號:   
   (SN.10.8 更新)
相應部10相應8經/須達多經(夜叉相應/有偈篇/祇夜)(莊春江譯)[SA.592]
  有一次世尊住在王舍城的寒林
  當時,屋主給孤獨正以某些應該被作的已抵達王舍城。
  屋主給孤獨聽聞:「佛陀確實已出現在世間。」而就立刻為了見世尊想要能前往。那時,那位屋主給孤獨想這個:「今日不是為了見世尊能前往的適當時機,現在,我將在明日的適當時機,為了見世尊而去。」
  他以念向佛躺臥,在夜間起來三次,想著:『已破曉。』
  那時,屋主給孤獨去往墓場的[城]門,非人們打開門。
  那時,當屋主給孤獨從城市出去時,光明消失了,黑暗出現,他生起害怕、僵硬狀態、身毛豎立的,因此就想要再折返。
  那時,隱形的尸婆迦夜叉說出聲音:
  「百象、百馬,百騾車,
   百千少女:寶石耳環裝飾的,
   比往前一步,不值得十六分之一。
   屋主!請你前進,屋主!請你前進,
   前進是對你比較好的,非返回。」
  那時,屋主給孤獨的黑暗消失了,光明出現,凡存在害怕、僵硬、身毛豎立者,他止息了。
  第二次,屋主給孤獨的光明消失了,黑暗出現,他生起害怕、僵硬、身毛豎立,因此就想要再折返。
  第二次,隱形的尸婆迦夜叉說出聲音:
  「百象、百馬……(中略),
   ……,不值得十六分之一。
   屋主!請你前進,屋主!請你前進,
   前進是對你比較好的,非返回。」
  那時,屋主給孤獨的黑暗消失了,光明出現,凡存在害怕、僵硬、身毛豎立者,他止息了。
  第三次,屋主給孤獨的光明消失了,黑暗出現,他生起害怕、僵硬、身毛豎立,因此就想要再折返。
  第三次,隱形的尸婆迦夜叉說出聲音:
  「百象、百馬……(中略),
   ……,不值得十六分之一。
   屋主!請你前進,屋主!請你前進,
   前進是對你比較好的,非返回。」
  那時,屋主給孤獨的黑暗消失了,光明出現,凡存在害怕、僵硬、身毛豎立者,他止息了。
  那時,屋主給孤獨去寒林去見世尊。
  當時,世尊在破曉時起來後,在屋外經行
  世尊看見正從遠處到來的屋主給孤獨。看見後,從經行下來後,在設置的座位坐下。坐下後,世尊對屋主給孤獨說這個:「來!須達多!」
  那時,屋主給孤獨[心想]:「世尊以名字稱呼我。」大喜的、踊躍的,就在那裡以頭落在世尊的腳上後,對世尊說這個:
  「大德!世尊是否睡得安樂?」
  「確實總是睡得安樂:已般涅槃的婆羅門,
   凡在諸欲上不沾染,清涼、無依著者。
   切斷一切執著後,調伏心中的不安後,
   得到心的寂靜後,寂靜者睡得安樂。」
SN.10.8. Sudattasuttaṃ
   242. Ekaṃ samayaṃ bhagavā rājagahe viharati sītavane. Tena kho pana samayena anāthapiṇḍiko gahapati rājagahaṃ anuppatto hoti kenacideva karaṇīyena. Assosi kho anāthapiṇḍiko gahapati– “buddho kira loke uppanno”ti. Tāvadeva ca pana bhagavantaṃ dassanāya upasaṅkamitukāmo hoti. Athassa anāthapiṇḍikassa gahapatissa etadahosi – “akālo kho ajja bhagavantaṃ dassanāya upasaṅkamituṃ. Sve dānāhaṃ kālena bhagavantaṃ dassanāya gamissāmī”ti buddhagatāya satiyā nipajji. Rattiyā sudaṃ tikkhattuṃ vuṭṭhāsi pabhātanti maññamāno. Atha kho anāthapiṇḍiko gahapati yena sivathikadvāraṃ tenupasaṅkami. Amanussā dvāraṃ vivariṃsu. Atha kho anāthapiṇḍikassa gahapatissa nagaramhā nikkhamantassa āloko antaradhāyi, andhakāro pāturahosi, bhayaṃ chambhitattaṃ lomahaṃso udapādi, tatova puna nivattitukāmo ahosi. Atha kho sivako yakkho antarahito saddamanussāvesi–
   “Sataṃ hatthī sataṃ assā, sataṃ assatarīrathā;
   Sataṃ kaññāsahassāni, āmukkamaṇikuṇḍalā.
   Ekassa padavītihārassa, kalaṃ nāgghanti soḷasiṃ.
   “Abhikkama gahapati, abhikkama gahapati;
   Abhikkamanaṃ te seyyo, no paṭikkamanan”ti.
   Atha kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi, āloko pāturahosi, yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso, so paṭippassambhi. Dutiyampi kho anāthapiṇḍikassa gahapatissa āloko antaradhāyi, andhakāro pāturahosi, bhayaṃ chambhitattaṃ lomahaṃso udapādi, tatova puna nivattitukāmo ahosi. Dutiyampi kho sivako yakkho antarahito saddamanussāvesi–
   “Sataṃ hatthī sataṃ assā …pe… kalaṃ nāgghanti soḷasiṃ.
   “Abhikkama gahapati, abhikkama gahapati;
   Abhikkamanaṃ te seyyo, no paṭikkamanan”ti.
   Atha kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi āloko pāturahosi, yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso, so paṭippassambhi. Tatiyampi kho anāthapiṇḍikassa gahapatissa āloko antaradhāyi, andhakāro pāturahosi, bhayaṃ chambhitattaṃ lomahaṃso udapādi, tatova puna nivattitukāmo ahosi. Tatiyampi kho sivako yakkho antarahito saddamanussāvesi–
   “Sataṃ hatthī sataṃ assā …pe… kalaṃ nāgghanti soḷasiṃ.
   “Abhikkama gahapati, abhikkama gahapati;
   Abhikkamanaṃ te seyyo, no paṭikkamanan”ti.
   Atha kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi, āloko pāturahosi, yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso, so paṭippassambhi. Atha kho anāthapiṇḍiko gahapati yena sītavanaṃ yena bhagavā tenupasaṅkami.
   Tena kho pana samayena bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya abbhokāse caṅkamati. Addasā kho bhagavā anāthapiṇḍikaṃ gahapatiṃ dūratova āgacchantaṃ. Disvāna caṅkamā orohitvā paññatte āsane nisīdi. Nisajja kho bhagavā anāthapiṇḍikaṃ gahapatiṃ etadavoca– “ehi sudattā”ti. Atha kho anāthapiṇḍiko gahapati, nāmena maṃ bhagavā ālapatīti, haṭṭho udaggo tattheva bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca– “kacci, bhante, bhagavā sukhamasayitthā”ti?
   “Sabbadā ve sukhaṃ seti, brāhmaṇo parinibbuto;
   Yo na limpati kāmesu, sītibhūto nirūpadhi.
   “Sabbā āsattiyo chetvā, vineyya hadaye daraṃ;
   Upasanto sukhaṃ seti, santiṃ pappuyya cetasā”ti.
漢巴經文比對(莊春江作):