經號:   
   (SN.10.2 更新)
相應部10相應2經/沙卡那摩經(夜叉相應/有偈篇/祇夜)(莊春江譯)[SA.577]
  有一次世尊住在王舍城耆闍崛山
  那時,沙卡那摩迦夜叉去見世尊。抵達後,以偈頌對世尊說:
  「對一切繫縛已被捨斷的,成為已擺脫的你來說,
   那對沙門不好:凡你教誡其他人。」
  「沙卡!凡無論以任何理由,親交被生起,
   有慧者不適合對他,以意(心)憐憫。
   如果以明淨意(心),凡他教誡其他人,
   他不因為那樣被結合(被束縛):凡憐愍、同情。」
SN.10.2. Sakkanāmasuttaṃ
   236. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sakkanāmako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi–
   “Sabbaganthappahīnassa vippamuttassa te sato;
   Samaṇassa na taṃ sādhu, yadaññamanusāsasī”ti.
   “Yena kenaci vaṇṇena, saṃvāso sakka jāyati;
   Na taṃ arahati sappañño, manasā anukampituṃ.
   “Manasā ce pasannena, yadaññamanusāsati;
   Na tena hoti saṃyutto, yānukampā anuddayā”ti.
漢巴經文比對(莊春江作):