SN.10.2. Sakkanāmasuttaṃ
236. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sakkanāmako yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi–
“Sabbaganthappahīnassa vippamuttassa te sato;
Samaṇassa na taṃ sādhu, yadaññamanusāsasī”ti.
“Yena kenaci vaṇṇena, saṃvāso sakka jāyati;
Na taṃ arahati sappañño, manasā anukampituṃ.
“Manasā ce pasannena, yadaññamanusāsati;
Na tena hoti saṃyutto, yānukampā anuddayā”ti.