經號:   
   (SN.8.11 更新)
相應部8相應11經/伽伽羅經(婆耆舍相應/有偈篇/祇夜)(莊春江譯)[SA.1208]
  有一次世尊與約五百位比丘的大比丘僧團、七百位優婆塞、七百位優婆夷、好幾千位天神,共住在瞻波城伽伽羅蓮花池邊,世尊以容色與名聲比他們更輝耀。
  那時,尊者婆耆舍想這個:
  「這位世尊與約五百位比丘的大比丘僧團、七百位優婆塞、七百位優婆夷、好幾千位天神,共住在瞻波城伽伽羅蓮花池邊,世尊以容色與名聲比他們更輝耀,讓我以適合的偈頌當面稱讚世尊。」
  那時,尊者婆耆舍從座位起來、置(作)上衣到一邊肩膀、向世尊合掌鞠躬後,對世尊說這個:
  「世尊!它在我心中出現;善逝!它在我心中出現。」
  「婆耆舍!請你說明。」世尊說。
  那時,尊者婆耆舍以適合的偈頌當面稱讚世尊:
  「如月在雲被驅離的天空,如離垢的太陽照耀,
   放光者!也像這樣你是大牟尼,你以名聲極照耀一切世間。」
SN.8.11. Gaggarāsuttaṃ
   219. Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sattahi ca upāsakasatehi sattahi ca upāsikāsatehi anekehi ca devatāsahassehi. Tyāssudaṃ bhagavā atirocati vaṇṇena ceva yasasā ca. Atha kho āyasmato vaṅgīsassa etadahosi– “ayaṃ kho bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sattahi ca upāsakasatehi sattahi ca upāsikāsatehi anekehi ca devatāsahassehi. Tyāssudaṃ bhagavā atirocati vaṇṇena ceva yasasā ca. Yaṃnūnāhaṃ bhagavantaṃ sammukhā sāruppāya gāthāya abhitthaveyyan”ti.
   Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca– “paṭibhāti maṃ, bhagavā, paṭibhāti maṃ, sugatā”ti. “Paṭibhātu taṃ, vaṅgīsā”ti bhagavā avoca. Atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sāruppāya gāthāya abhitthavi–
   “Cando yathā vigatavalāhake nabhe, virocati vigatamalova bhāṇumā.
   Evampi aṅgīrasa tvaṃ mahāmuni, atirocasi yasasā sabbalokan”ti.
漢巴經文比對(莊春江作):