經號:   
   (SN.8.10 更新)
相應部8相應10經/目揵連經(婆耆舍相應/有偈篇/祇夜)(莊春江譯)[SA.1211]
  有一次世尊與約五百位比丘全部都是阿羅漢的大比丘僧團,住在王舍城仙吞山坡的黑岩處。
  尊者大目揵連以心探查他們的心:[他們]是解脫者、無依著者。
  那時,尊者婆耆舍想這個:
  「這位世尊與約五百位比丘全部都是阿羅漢的大比丘僧團,住在王舍城仙吞山坡的黑岩處,尊者大目揵連以心探查他們的心:[他們]是解脫者、無依著者,讓我在世尊的面前以適合的偈頌稱讚尊者大目揵連。」
  那時,尊者婆耆舍從座位起來、置(作)上衣到一邊肩膀、向世尊合掌鞠躬後,對世尊說這個:
  「世尊!它在我心中出現;善逝!它在我心中出現。」
  「婆耆舍!請你說明。」世尊說。
  那時,尊者婆耆舍在世尊的面前以適合的偈頌稱讚尊者大目揵連:
  「當坐在山坡時:已到達苦之彼岸的牟尼
   弟子們侍奉:三明者、死亡的捨棄者們。
   以心繞著他們走:大神通力的目揵連,
   探查著他們的心,[他們]是解脫者、無依著者。
   像這樣具足所有部分者:已到達苦之彼岸的牟尼,
   具足種種行相者:他們侍奉喬達摩。」
SN.8.10. Moggallānasuttaṃ
   218. Ekaṃ samayaṃ bhagavā rājagahe viharati isigilipasse kāḷasilāyaṃ mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Tesaṃ sudaṃ āyasmā mahāmoggallāno cetasā cittaṃ samannesati vippamuttaṃ nirupadhiṃ. Atha kho āyasmato vaṅgīsassa etadahosi– “ayaṃ kho bhagavā rājagahe viharati isigilipasse kāḷasilāyaṃ mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi. Tesaṃ sudaṃ āyasmā mahāmoggallāno cetasā cittaṃ samannesati vippamuttaṃ nirupadhiṃ. Yaṃnūnāhaṃ āyasmantaṃ mahāmoggallānaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.
   Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca– “paṭibhāti maṃ, bhagavā, paṭibhāti maṃ, sugatā”ti. “Paṭibhātu taṃ, vaṅgīsā”ti bhagavā avoca. Atha kho āyasmā vaṅgīso āyasmantaṃ mahāmoggallānaṃ bhagavato sammukhā sāruppāhi gāthāhi abhitthavi–
   “Nagassa passe āsīnaṃ, muniṃ dukkhassa pāraguṃ;
   Sāvakā payirupāsanti, tevijjā maccuhāyino.
   “Te cetasā anupariyeti, moggallāno mahiddhiko;
   Cittaṃ nesaṃ samannesaṃ, vippamuttaṃ nirūpadhiṃ.
   “Evaṃ sabbaṅgasampannaṃ, muniṃ dukkhassa pāraguṃ;
   Anekākārasampannaṃ, payirupāsanti gotaman”ti.
漢巴經文比對(莊春江作):