經號:   
   (SN.8.6 更新)
相應部8相應6經/舍利弗經(婆耆舍相應/有偈篇/祇夜)(莊春江譯)[SA.1210]
  有一次尊者舍利弗住在舍衛城祇樹林給孤獨園。
  當時,尊者舍利弗以法說,以優雅的、明瞭的、清晰的、義理令知的話語對比丘們開示、勸導、鼓勵、使歡喜。而那些比丘作目標後、作意後、全心注意後傾耳聽法。
  那時,尊者婆耆舍想這個:
  「這位尊者舍利弗以法說,以優雅的、明瞭的、清晰的、義理令知的話語對比丘們開示、勸導、鼓勵、使歡喜。而那些比丘作目標後、作意後、全心注意後傾耳聽法,讓我當面以適合的偈頌稱讚尊者舍利弗。」
  那時,尊者婆耆舍從座位起來、置(作)上衣到一邊肩膀、向尊者舍利弗合掌鞠躬後,對尊者舍利弗說這個:
  「舍利弗學友!它在我心中出現;舍利弗學友!它在我心中出現。」
  「婆耆舍學友!請你說明。」
  那時,尊者婆耆舍當面以適合的偈頌稱讚尊者舍利弗:
  「深慧者、有智慧者,道非道的熟知者,
   大慧的舍利弗,為比丘們教導法。
   既簡要地教導,也詳細地說,
   如九官鳥的聲音,他說辯才。
   當他教導那個時,他們聽聞如蜜的話語,
   以誘人的聲音,以悅耳的以可愛的,
   踊躍心地、喜悅地,比丘們傾耳。」
SN.8.6. Sāriputtasuttaṃ
   214. Ekaṃ samayaṃ āyasmā sāriputto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā sāriputto bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Atha kho āyasmato vaṅgīsassa etadahosi– “ayaṃ kho āyasmā sāriputto bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Te ca bhikkhū aṭṭhiṃ katvā manasi katvā sabbacetasā samannāharitvā ohitasotā dhammaṃ suṇanti. Yaṃnūnāhaṃ āyasmantaṃ sāriputtaṃ sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.
   Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāyasmā sāriputto tenañjaliṃ paṇāmetvā āyasmantaṃ sāriputtaṃ etadavoca– “paṭibhāti maṃ, āvuso sāriputta, paṭibhāti maṃ, āvuso sāriputtā”ti. “Paṭibhātu taṃ, āvuso vaṅgīsā”ti. Atha kho āyasmā vaṅgīso āyasmantaṃ sāriputtaṃ sammukhā sāruppāhi gāthāhi abhitthavi–
   “Gambhīrapañño medhāvī, maggāmaggassa kovido;
   Sāriputto mahāpañño, dhammaṃ deseti bhikkhunaṃ.
   “Saṃkhittenapi deseti, vitthārenapi bhāsati;
   Sāḷikāyiva nigghoso, paṭibhānaṃ udīrayi.
   “Tassa taṃ desayantassa, suṇanti madhuraṃ giraṃ;
   Sarena rajanīyena, savanīyena vaggunā.
   Udaggacittā muditā, sotaṃ odhenti bhikkhavo”ti.
漢巴經文比對(莊春江作):