經號:   
   (SN.8.5 更新)
相應部8相應5經/善說的經(婆耆舍相應/有偈篇/祇夜)(莊春江譯)[SA.1218]
  起源於舍衛城。
  在那裡,世尊召喚比丘們:「比丘們!」
  「尊師!」那些比丘回答世尊。
  「比丘們!具備四支的言語是善說的;非惡說的,是無過失的與在智者們中不能被非難的。哪四個?比丘們!這裡,比丘只說善說的;非惡說的、只說法;非非法、只說可愛的;非不可愛的、只說真實;非虛偽。比丘們!具備這四支的言語是善說的;非惡說的,是無過失的與在智者們中不能被非難的。」
  世尊說這個,說這個後,善逝大師又更進一步說這個:
  「善人們說善說的是最先的,應該說法、非非法那是第二的,
   應該說可愛的、非不可愛的那是第三的,應該說真實、非虛偽那是第四的。」
  那時,尊者婆耆舍從座位起來後,置(作)上衣到一邊肩膀,向世尊合掌鞠躬後,對世尊說這個:
  「世尊!它在我心中出現;善逝!它在我心中出現。」
  「婆耆舍!請你說明。」世尊說。
  那時,尊者婆耆舍以適合的偈頌當面稱讚世尊:
  「只應該說那個言語:凡不會使自己苦惱者,
   以及不會傷害他人,那確實是善說的言語。
   只應該說可愛的言語:凡受歡迎的言語,
   凡不帶著諸惡的,說對他人所愛的(可愛的)。
   真實確實是不死的言語,這是古老的法,
   利益與法,善人們說被住立在真實上。
   凡佛陀說言語者,為了安穩涅槃的到達,
   為了苦的結束,那確實是最上的言語。」
SN.8.5. Subhāsitasuttaṃ
   213. Sāvatthinidānaṃ. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Catūhi, bhikkhave, aṅgehi samannāgatā vācā subhāsitā hoti, no dubbhāsitā; anavajjā ca ananuvajjā ca viññūnaṃ. Katamehi catūhi? Idha, bhikkhave, bhikkhu subhāsitaṃyeva bhāsati no dubbhāsitaṃ, dhammaṃyeva bhāsati no adhammaṃ, piyaṃyeva bhāsati no appiyaṃ, saccaṃyeva bhāsati no alikaṃ. Imehi kho, bhikkhave, catūhi aṅgehi samannāgatā vācā subhāsitā hoti, no dubbhāsitā, anavajjā ca ananuvajjā ca viññūnan”ti. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
   “Subhāsitaṃ uttamamāhu santo,
   Dhammaṃ bhaṇe nādhammaṃ taṃ dutiyaṃ.
   Piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ,
   Saccaṃ bhaṇe nālikaṃ taṃ catutthan”ti.
   Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca– “paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatā”ti. “Paṭibhātu taṃ vaṅgīsā”ti bhagavā avoca. Atha kho āyasmā vaṅgīso bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi–
   “Tameva vācaṃ bhāseyya, yāyattānaṃ na tāpaye;
   Pare ca na vihiṃseyya, sā ve vācā subhāsitā.
   “Piyavācaṃva bhāseyya, yā vācā paṭinanditā;
   Yaṃ anādāya pāpāni, paresaṃ bhāsate piyaṃ.
   “Saccaṃ ve amatā vācā, esa dhammo sanantano.
   Sacce atthe ca dhamme ca, āhu santo patiṭṭhitā.
   “Yaṃ buddho bhāsate vācaṃ, khemaṃ nibbānapattiyā;
   Dukkhassantakiriyāya, sā ve vācānamuttamā”ti.
漢巴經文比對(莊春江作):