經號:   
   (SN.8.4 更新)
相應部8相應4經/阿難經(婆耆舍相應/有偈篇/祇夜)(莊春江譯)[SA.1214, AA.35.9]
  有一次尊者阿難住在舍衛城祇樹林給孤獨園。
  那時,尊者阿難午前時穿衣、拿起衣鉢後,以尊者婆耆舍為隨從沙門為了托鉢進入舍衛城。
  當時,尊者婆耆舍的不喜樂被生起,貪使心墮落。那時,尊者婆耆舍以偈頌對尊者阿難說:
  「我被欲貪燃燒,我的心被遍燃燒,
   喬達摩!請你出於憐愍,說使之熄滅的事那就好了。」
  「以想的顛倒,你的心被遍燃燒,
   請你避開相:淨的(美的)、伴隨貪的。
   請你視諸行為另一邊的,為苦的以及不要[視]為我,
   請你使大貪熄滅,你不要一再地被燃燒。
   請你以不淨的修習心:一境地、善得定地,
   請你有身至念,請你成為多者。
   以及請你修習無相,請你捨棄慢煩惱潛在趨勢
   之後以慢的止滅,你將寂靜地行。」[≃Sn.23, 342-344偈]
SN.8.4. Ānandasuttaṃ
   212. Ekaṃ samayaṃ āyasmā ānando sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi āyasmatā vaṅgīsena pacchāsamaṇena. Tena kho pana samayena āyasmato vaṅgīsassa anabhirati uppannā hoti, rāgo cittaṃ anuddhaṃseti. Atha kho āyasmā vaṅgīso āyasmantaṃ ānandaṃ gāthāya ajjhabhāsi–
   “Kāmarāgena ḍayhāmi, cittaṃ me pariḍayhati;
   Sādhu nibbāpanaṃ brūhi, anukampāya gotamā”ti.
   “Saññāya vipariyesā, cittaṃ te pariḍayhati;
   Nimittaṃ parivajjehi, subhaṃ rāgūpasaṃhitaṃ.
   “Saṅkhāre parato passa, dukkhato mā ca attato;
   Nibbāpehi mahārāgaṃ, mā ḍayhittho punappunaṃ.
   “Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;
   Sati kāyagatā tyatthu, nibbidābahulo bha.
   “Animittañca bhāvehi, mānānusayamujjaha;
   Tato mānābhisamayā, upasanto carissasī”ti.
漢巴經文比對(莊春江作):
  「修習於無相(SA.1214)」,南傳作「以及請你修習無相」(Animittañca bhāvehi),菩提比丘長老英譯為「在無徵候上開發默想」(Develop meditation on the signless)。按:《顯揚真義》說,常等相(niccādīnaṃ nimittānaṃ)的除去狀態名為無相毘婆舍那(vipassanā animittā)。