經號:   
   (SN.8.2 更新)
相應部8相應2經/不喜樂經(婆耆舍相應/有偈篇/祇夜)(莊春江譯)[SA.1213]
  有一次……(中略)。
  尊者婆耆舍與尊者尼拘律葛波和尚,共住在阿羅婆的阿格羅婆塔廟
  當時,尊者尼拘律葛波餐後已從施食返回,進入住處,或傍晚時出來,或在隔天時。
  當時,尊者婆耆舍的不喜樂被生起,貪使心墮落。
  那時,尊者婆耆舍想這個:
  「確實是我的無利得,確實不是我的利得;確實是我的惡得的,確實不是我的善得的:我的不喜樂被生起,貪使心墮落。在這裡,那如何可得:凡其他人為我除去不喜樂後,能使喜樂生起。讓我就自己為自己除去不喜樂後,能使喜樂生起。」
  那時,尊者婆耆舍就自己為自己除去不喜樂後,使喜樂生起後,那時候說這些偈頌
  「完全捨斷不喜樂與喜樂,以及掛慮家的尋後,
   無論何處都不應該作欲林,無欲林者、不喜樂者他確實是比丘
   這裡凡大地與虛空,色之類與進入世界者,
   無論什麼都衰損-一切是無常的,有所覺者們這麼知道後實行。
   被繫縛在依著上的人們:在所見、所聞、有對與所覺上,
   在這裡除去意欲後成為不動者,凡在這裡確實不沾染-他們說他是牟尼
   而依止六十的有尋者們:在人們中個個是非法的固執者,
   但對無論在哪裡非入群者,又非粗惡語者他是比丘。
   有能力者、長久得定者,非詭計者、明智者、無熱望者,
   緣於牟尼到達寂靜境界,般涅槃者等待死時。」
SN.8.2. Aratisuttaṃ
   210. Ekaṃ samayaṃ …pe… āyasmā vaṅgīso āḷaviyaṃ viharati aggāḷave cetiye āyasmatā nigrodhakappena upajjhāyena saddhiṃ. Tena kho pana samayena āyasmā nigrodhakappo pacchābhattaṃ piṇḍapātapaṭikkanto vihāraṃ pavisati, sāyaṃ vā nikkhamati aparajju vā kāle. Tena kho pana samayena āyasmato vaṅgīsassa anabhirati uppannā hoti, rāgo cittaṃ anuddhaṃseti. Atha kho āyasmato vaṅgīsassa etadahosi– “alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yassa me anabhirati uppannā, rāgo cittaṃ anuddhaṃseti; taṃ kutettha labbhā, yaṃ me paro anabhiratiṃ vinodetvā abhiratiṃ uppādeyya. Yaṃnūnāhaṃ attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādeyyan”ti. Atha kho āyasmā vaṅgīso attanāva attano anabhiratiṃ vinodetvā abhiratiṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi–
   “Aratiñca ratiñca pahāya, sabbaso gehasitañca vitakkaṃ.
   Vanathaṃ na kareyya kuhiñci, nibbanatho arato sa hi bhikkhu.
   “Yamidha pathaviñca vehāsaṃ, rūpagatañca jagatogadhaṃ;
   Kiñci parijīyati sabbamaniccaṃ, evaṃ samecca caranti mutattā.
   “Upadhīsu janā gadhitāse, diṭṭhasute paṭighe ca mute ca;
   Ettha vinodaya chandamanejo, yo ettha na limpati taṃ munimāhu.
   “Atha saṭṭhinissitā savitakkā, puthū janatāya adhammā niviṭṭhā.
   Na ca vaggagatassa kuhiñci, no pana duṭṭhullabhāṇī sa bhikkhu.
   “Dabbo cirarattasamāhito, akuhako nipako apihālu;
   Santaṃ padaṃ ajjhagamā muni paṭicca, parinibbuto kaṅkhati kāla’’nti.
漢巴經文比對(莊春江作):
  「以及掛慮家的尋」(gehasitañca vitakkaṃ),菩提比丘長老英譯為「與家的心思」(And household thoughts)。按:《顯揚真義》以「掛慮家的五種欲之惡尋」(pañcakāmaguṇagehanissitaṃ pāpavitakkañca)解說。
  「有所覺者們」(mutattā,另譯為「有所思者們」),菩提比丘長老英譯為「賢能者們」(The sages)。按:《顯揚真義》以「了知情況者們」(viññātattabhāvā)解說。
  「(在)有對(上)」(paṭighe),菩提比丘長老英譯為「所感覺的」(sensed)。按:《顯揚真義》說,在這裡,香味被把握為有對之語(ettha paṭighapadena gandharasā gahitā)。
  「而依止六十的有尋者們」(Atha saṭṭhinissitā savitakkā),菩提比丘長老英譯為「而那些抓住六十者,被他們自己的心思引導」(Then those caught in the sixty, Led by their own thoughts)。按:這裡說的六十所指不明,《顯揚真義》以「依止六所緣」(cha ārammaṇanissitā)模糊解說,長老說,可能指梵動經中說的六十二邪見。