經號:   
   (SN.7.13 更新)
相應部7相應13經/提婆西多經(婆羅門相應/有偈篇/祇夜)(莊春江譯)[SA.1181, AA.35.7]
  起源於舍衛城。
  當時,世尊是因風生病者,而尊者優波哇那為世尊的侍者。
  那時,世尊召喚尊者優波哇那:
  「優波哇那!來吧,請你為我知道(找)熱水。」
  「是的,大德!」尊者優波哇那回答世尊後,穿衣、拿起衣鉢後,去提婆西多婆羅門的住處。抵達後,沈默地在一旁站立。
  提婆西多婆羅門看見保持沈默在一旁站立的尊者優波哇那。看見後,以偈頌對尊者優波哇那說:
  「沈默站立的尊師,剃光頭的穿僧伽梨者,
   欲求什麼者、尋求什麼者,來者乞求什麼呢?」
  「世間中的阿羅漢善逝,牟尼是因風生病者,
   如果有熱水,婆羅門!請你施與牟尼。
   應該被供養者被供養,應該被恭敬者被恭敬,
   應該被尊敬者被尊敬,我願意為他帶去。」[Thag.16, 185-186偈]
  那時,提婆西多婆羅門以男子取熱水擔與糖蜜袋給尊者優波哇那。
  那時,尊者優波哇那去見世尊。抵達後,以熱水沐浴世尊後,使糖蜜與熱水混合後,給世尊。
  那時,世尊的病止息了。
  那時,提婆西多婆羅門去見世尊。抵達後,與世尊一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的提婆西多婆羅門以偈頌對世尊說:
  「哪裡能施物應該施與?哪裡被施與的有大果?
   對供養者怎樣,供養怎樣成功?」
  「凡知道前世住處,以及看見天界與苦界
   又已到達出生的滅盡者,已完成證智的牟尼。[SN.7.8]
   在這裡能施物應該施與,在這裡被施與的有大果,
   對供養者這樣,供養這樣成功。」
  在這麼說時,提婆西多婆羅門對世尊說這個:
  「太偉大了,喬達摩尊師!……(中略)請喬達摩尊師記得我為優婆塞,從今天起已終生歸依。」
SN.7.13/(3). Devahitasuttaṃ
   199. Sāvatthinidānaṃ Tena kho pana samayena bhagavā vātehābādhiko hoti; āyasmā ca upavāṇo bhagavato upaṭṭhāko hoti. Atha kho bhagavā āyasmantaṃ upavāṇaṃ āmantesi– “iṅgha me tvaṃ, upavāṇa, uṇhodakaṃ jānāhī”ti. “Evaṃ, bhante”ti kho āyasmā upavāṇo bhagavato paṭissutvā nivāsetvā pattacīvaramādāya yena devahitassa brāhmaṇassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā tuṇhībhūto ekamantaṃ aṭṭhāsi. Addasā kho devahito brāhmaṇo āyasmantaṃ upavāṇaṃ tuṇhībhūtaṃ ekamantaṃ ṭhitaṃ. Disvāna āyasmantaṃ upavāṇaṃ gāthāya ajjhabhāsi–
   “Tuṇhībhūto bhavaṃ tiṭṭhaṃ, muṇḍo saṅghāṭipāruto.
   Kiṃ patthayāno kiṃ esaṃ, kiṃ nu yācitumāgato”ti.
   “Arahaṃ sugato loke, vātehābādhiko muni;
   Sace uṇhodakaṃ atthi, munino dehi brāhmaṇa.
   “Pūjito pūjaneyyānaṃ, sakkareyyāna sakkato;
   Apacito apaceyyānaṃ, tassa icchāmi hātave”ti.
   Atha kho devahito brāhmaṇo uṇhodakassa kājaṃ purisena gāhāpetvā phāṇitassa ca puṭaṃ āyasmato upavāṇassa pādāsi. Atha kho āyasmā upavāṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ uṇhodakena nhāpetvā uṇhodakena phāṇitaṃ āloletvā bhagavato pādāsi. Atha kho bhagavato ābādho paṭippassambhi.
   Atha kho devahito brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho devahito brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi–
   “Kattha dajjā deyyadhammaṃ, kattha dinnaṃ mahapphalaṃ;
   Kathañhi yajamānassa, kathaṃ ijjhati dakkhiṇā”ti.
   “Pubbenivāsaṃ yo vedī, saggāpāyañca passati;
   Atho jātikkhayaṃ patto, abhiññāvosito muni.
   “Ettha dajjā deyyadhammaṃ, ettha dinnaṃ mahapphalaṃ.
   Evañhi yajamānassa, evaṃ ijjhati dakkhiṇā”ti.
   Evaṃ vutte, devahito brāhmaṇo bhagavantaṃ etadavoca– “abhikkantaṃ bho gotama …pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
漢巴經文比對(莊春江作):