經號:   
   (SN.5.8 更新)
相應部5相應8經/尸蘇波遮羅經(比丘尼相應/有偈篇/祇夜)(莊春江譯)[SA.1207]
  起源於舍衛城。
  那時,尸蘇波遮羅比丘尼午前時穿好衣服後……(中略)坐在某棵樹下為了白天的住處
  那時,魔波旬去見尸蘇波遮羅比丘尼。抵達後,對尸蘇波遮羅比丘尼說這個:
  「比丘尼!你同意誰的教條呢?」
  「朋友!我不同意任何教條。」
  「指定誰後你成為剃頭者呢?如沙門尼你被看見,
   而你在教條上不同意,為何極愚的你行這個?」
  「從這裡外的諸教條,他們在見上淨信
   我不同意他們的法,他們是法的不熟知者。
   有在釋迦家出生的,無與倫比的佛陀,
   是戰勝一切者、驅逐魔者,在一切處不敗者,
   在一切處解脫的不依止者,有眼者看見一切。
   是到達一切業滅盡者,在依著之盡滅上解脫者,
   那位世尊是我的大師,我同意他的教說。」
  那時,魔波旬:「尸蘇波遮羅比丘尼知道我。」痛苦地、不快樂地就在那裡消失。
SN.5.8. Sīsupacālāsuttaṃ
   169. Sāvatthinidānaṃ Atha kho sīsupacālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā …pe… aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā yena sīsupacālā bhikkhunī tenupasaṅkami; upasaṅkamitvā sīsupacālaṃ bhikkhuniṃ etadavoca– “kassa nu tvaṃ, bhikkhuni, pāsaṇḍaṃ rocesī”ti? “Na khvāhaṃ, āvuso, kassaci pāsaṇḍaṃ rocemī”ti.
   “Kaṃ nu uddissa muṇḍāsi, samaṇī viya dissasi;
   Na ca rocesi pāsaṇḍaṃ, kimiva carasi momūhā”ti.
   “Ito bahiddhā pāsaṇḍā, diṭṭhīsu pasīdanti te;
   Na tesaṃ dhammaṃ rocemi, te dhammassa akovidā.
   “Atthtththi sakyakule jāto, buddho appaṭipuggalo.
   Sabbābhibhū māranudo, sabbatthamaparājito.
   “Sabbattha mutto asito, sabbaṃ passati cakkhumā;
   Sabbakammakkhayaṃ patto, vimutto upadhisaṅkhaye.
   So mayhaṃ bhagavā satthā, tassa rocemi sāsanan”ti.
   Atha kho māro pāpimā “jānāti maṃ sīsupacālā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.
漢巴經文比對(莊春江作):
  「諸道(SA.1207);九十六種道;外道(GA)」,南傳作「教條」(pāsaṇḍaṃ,另譯為「教見(宗教之見);宗派;異學;異端;外道」),菩提比丘長老英譯為「教義;信條」(creed),並解說,這與邪見有關,譯為「creed」是不十分適當的。按:《顯揚真義》說,他們在眾生的心中投擲一個邪見圈套(diṭṭhipāsaṃ),教說(Sāsanaṃ)使之從圈套脫離,因此教條不被說,教條是[佛教]外部的。