SN.5.8. Sīsupacālāsuttaṃ
169. Sāvatthinidānaṃ Atha kho sīsupacālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā …pe… aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā yena sīsupacālā bhikkhunī tenupasaṅkami; upasaṅkamitvā sīsupacālaṃ bhikkhuniṃ etadavoca– “kassa nu tvaṃ, bhikkhuni, pāsaṇḍaṃ rocesī”ti? “Na khvāhaṃ, āvuso, kassaci pāsaṇḍaṃ rocemī”ti.
“Kaṃ nu uddissa muṇḍāsi, samaṇī viya dissasi;
Na ca rocesi pāsaṇḍaṃ, kimiva carasi momūhā”ti.
“Ito bahiddhā pāsaṇḍā, diṭṭhīsu pasīdanti te;
Na tesaṃ dhammaṃ rocemi, te dhammassa akovidā.
“Atthtththi sakyakule jāto, buddho appaṭipuggalo.
Sabbābhibhū māranudo, sabbatthamaparājito.
“Sabbattha mutto asito, sabbaṃ passati cakkhumā;
Sabbakammakkhayaṃ patto, vimutto upadhisaṅkhaye.
So mayhaṃ bhagavā satthā, tassa rocemi sāsanan”ti.
Atha kho māro pāpimā “jānāti maṃ sīsupacālā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.