SN.5.6. Cālāsuttaṃ
167. Sāvatthinidānaṃ. Atha kho cālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā …pe… aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā yena cālā bhikkhunī tenupasaṅkami; upasaṅkamitvā cālaṃ bhikkhuniṃ etadavoca– “kiṃ nu tvaṃ, bhikkhuni, na rocesī”ti? “Jātiṃ khvāhaṃ, āvuso, na rocemī”ti.
“Kiṃ nu jātiṃ na rocesi, jāto kāmāni bhuñjati;
Ko nu taṃ idamādapayi, jātiṃ mā roca bhikkhunī”ti.
“Jātassa maraṇaṃ hoti, jāto dukkhāni phussati.
Bandhaṃ vadhaṃ pariklesaṃ, tasmā jātiṃ na rocaye.
“Buddho dhammamadesesi, jātiyā samatikkamaṃ;
Sabbadukkhappahānāya, so maṃ sacce nivesayi.
“Ye ca rūpūpagā sattā, ye ca arūpaṭṭhāyino.
Nirodhaṃ appajānantā, āgantāro punabbhavan”ti.
Atha kho māro pāpimā “jānāti maṃ cālā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.