經號:   
   (SN.5.5 更新)
相應部5相應5經/蓮華色經(比丘尼相應/有偈篇/祇夜)(莊春江譯)[SA.1201]
  起源於舍衛城。
  那時,蓮華色比丘尼午前時穿好衣服後……(中略)站在某棵盛開花朵的沙羅樹下。
  那時,魔波旬想要使蓮華色比丘尼生出害怕、僵硬狀態、身毛豎立的;想要使她從定撤退而去見蓮華色比丘尼。抵達後,以偈頌對蓮華色比丘尼說:
  「比丘尼!走進頂端盛開花朵的後,你單獨站在沙羅樹下,
   而你的美麗外表是無雙的,傻姑娘!你不怕壞人?」
  那時,蓮華色比丘尼想這個:
  「誰說偈頌?這位是人或非人?」
  那時,蓮華色比丘尼想這個:
  「這是魔波旬,他想要使我生出害怕、僵硬、身毛豎立;想要使我從定撤退而說偈頌。」
  那時,蓮華色比丘尼知道:「這是魔波旬。」後,以偈頌回應魔波旬:
  「即使如果有十萬個壞人,像那樣的到達這裡者,
   我不動搖身毛、不驚怖,魔!我一個人也不怕你。」
  「這個我隱沒,或進入你的肚子,
   甚至對在睫毛中間,站立的我你沒看見。」[≃Thig.64, 230-232偈]
  「我是在心上已成為自在者,神足已善修習者,
   我是已解脫一切繫縛者,我不怕你-朋友!」
  那時,魔波旬:「蓮華色比丘尼知道我。」痛苦地、不快樂地就在那裡消失。
SN.5.5. Uppalavaṇṇāsuttaṃ
   166. Sāvatthinidānaṃ. Atha kho uppalavaṇṇā bhikkhunī pubbaṇhasamayaṃ nivāsetvā …pe… aññatarasmiṃ supupphitasālarukkhamūle aṭṭhāsi. Atha kho māro pāpimā uppalavaṇṇāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena uppalavaṇṇā bhikkhunī tenupasaṅkami; upasaṅkamitvā uppalavaṇṇaṃ bhikkhuniṃ gāthāya ajjhabhāsi–
   “Supupphitaggaṃ upagamma bhikkhuni, ekā tuvaṃ tiṭṭhasi sālamūle.
   Na catthi te dutiyā vaṇṇadhātu, bāle na tvaṃ bhāyasi dhuttakānan”ti.
   Atha kho uppalavaṇṇāya bhikkhuniyā etadahosi– “ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī”ti? Atha kho uppalavaṇṇāya bhikkhuniyā etadahosi– “māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī”ti. Atha kho uppalavaṇṇā bhikkhunī “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi–
   “Sataṃ sahassānipi dhuttakānaṃ, idhāgatā tādisakā bhaveyyuṃ.
   Lomaṃ na iñjāmi na santasāmi, na māra bhāyāmi tamekikāpi.
   “Esā antaradhāyāmi, kucchiṃ vā pavisāmi te;
   Pakhumantarikāyampi, tiṭṭhantiṃ maṃ na dakkhasi.
   “Cittasmiṃ vasībhūtāmhi, iddhipādā subhāvitā;
   Sabbabandhanamuttāmhi, na taṃ bhāyāmi āvuso”ti.
   Atha kho māro pāpimā “jānāti maṃ uppalavaṇṇā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.
漢巴經文比對(莊春江作):