經號:   
   (SN.5.4 更新)
相應部5相應4經/毘闍耶經(比丘尼相應/有偈篇/祇夜)(莊春江譯)[SA.1204]
  起源於舍衛城。
  那時,毘闍耶比丘尼午前時穿好衣服後……(中略)坐在某棵樹下為了白天的住處
  那時,魔波旬想要使毘闍耶比丘尼生出害怕、僵硬狀態、身毛豎立的;想要使她從定撤退而去見毘闍耶比丘尼。抵達後,以偈頌對毘闍耶比丘尼說:
  「你是年輕美女,而我是年輕青年,
   以五種樂器,來!聖尼!讓我們尋歡。」
  那時,毘闍耶比丘尼想這個:
  「誰說偈頌?這位是人或非人?」
  那時,毘闍耶比丘尼想這個:
  「這是魔波旬,他想要使我生出害怕、僵硬、身毛豎立;想要使我從定撤退而說偈頌。」
  那時,毘闍耶比丘尼知道:「這是魔波旬。」後,以偈頌回應魔波旬:
  「諸色、聲音、氣味、味道,諸所觸與諸悅意的,
   我就贈與你,魔!我不是以那個希求者。
   以這個腐爛的,破壞的、易壞的身體,
   我困擾、羞恥,欲、渴愛已根除。
   凡走進色的眾生,與凡住於無色的,
   以及凡寂靜等至的:在一切處黑暗已破壞。」
  那時,魔波旬:「毘闍耶比丘尼知道我。」痛苦地、不快樂地就在那裡消失。
SN.5.4. Vijayāsuttaṃ
   165. Sāvatthinidānaṃ. Atha kho vijayā bhikkhunī pubbaṇhasamayaṃ nivāsetvā …pe… aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā vijayāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena vijayā bhikkhunī tenupasaṅkami; upasaṅkamitvā vijayaṃ bhikkhuniṃ gāthāya ajjhabhāsi–
   “Daharā tvaṃ rūpavatī, ahañca daharo susu.
   Pañcaṅgikena turiyena, ehayyebhiramāmase”ti.
   Atha kho vijayāya bhikkhuniyā etadahosi– “ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī”ti? Atha kho vijayāya bhikkhuniyā etadahosi– “māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī”ti. Atha kho vijayā bhikkhunī “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi–
   “Rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā;
   Niyyātayāmi tuyheva, māra nāhaṃ tenatthikā.
   “Iminā pūtikāyena, bhindanena pabhaṅgunā;
   Aṭṭīyāmi harāyāmi, kāmataṇhā samūhatā.
   “Ye ca rūpūpagā sattā, ye ca arūpaṭṭhāyino.
   Yā ca santā samāpatti, sabbattha vihato tamo”ti.
   Atha kho māro pāpimā “jānāti maṃ vijayā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.
漢巴經文比對(莊春江作):
  「以五種樂器」(Pañcaṅgikena turiyena),菩提比丘長老英譯為「以五種樂器合奏」(With the music of a fivefold ensemble)。按:《顯揚真義》說,五種樂器為「單面鼓(ātataṃ)、雙面鼓(vitataṃ,依註疏)、弦樂器(ātatavitataṃ,依註疏)、打擊樂器(ghanaṃ)、吹奏樂器(susiranti)」。