經號:   
   (SN.5.3 更新)
相應部5相應3經/居沙喬達彌經(比丘尼相應/有偈篇/祇夜)(莊春江譯)[SA.1200]
  起源於舍衛城。
  那時,居沙喬達彌比丘尼午前時穿衣、拿起衣鉢後,為了托鉢進入舍衛城。
  在舍衛城為了托鉢行走後,餐後已從施食返回為了白天的住處盲者的樹林
  進入往盲者的樹林後,坐在某棵樹下為了白天的住處。
  那時,魔波旬想要使居沙喬達彌比丘尼生出害怕、僵硬狀態、身毛豎立的;想要使她從定撤退而去見居沙喬達彌比丘尼。抵達後,以偈頌對居沙喬達彌比丘尼說:
  「你為何像死了兒子那樣呢?獨自有哭泣的臉,
   獨自進入林園,你尋找男人嗎?」
  那時,居沙喬達彌比丘尼想這個:
  「誰說偈頌?這是人或非人?」
  那時,居沙喬達彌比丘尼想這個:
  「這是魔波旬,他想要使我生出害怕、僵硬、身毛豎立;想要使我從定撤退而說偈頌。」
  那時,居沙喬達彌比丘尼知道:「這是魔波旬。」後,以偈頌回應魔波旬:
  「我是兒子死亡的終結者為這個之男人們的結束者
   我不憂愁我不哭泣,我不怕你,朋友
   到處歡喜已被破壞,黑闇聚集已被碎破,
   征服死神軍後,我住於無。」
  那時,魔波旬:「居沙喬達彌比丘尼知道我。」痛苦地、不快樂地就在那裡消失。
SN.5.3. Kisāgotamīsuttaṃ
   164. Sāvatthinidānaṃ. Atha kho kisāgotamī bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā kisāgotamiyā bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena kisāgotamī bhikkhunī tenupasaṅkami; upasaṅkamitvā kisāgotamiṃ bhikkhuniṃ gāthāya ajjhabhāsi–
   “Kiṃ nu tvaṃ mataputtāva, ekamāsi rudammukhī;
   Vanamajjhagatā ekā, purisaṃ nu gavesasī”ti.
   Atha kho kisāgotamiyā bhikkhuniyā etadahosi– “ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī”ti? Atha kho kisāgotamiyā bhikkhuniyā etadahosi– “māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī”ti.
   Atha kho kisāgotamī bhikkhunī “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi–
   “Accantaṃ mataputtāmhi, purisā etadantikā;
   Na socāmi na rodāmi, na taṃ bhāyāmi āvuso.
   “Sabbattha vihatā nandī, tamokkhandho padālito;
   Jetvāna maccuno senaṃ, viharāmi anāsavā”ti.
   Atha kho māro pāpimā “jānāti maṃ kisāgotamī bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.
漢巴經文比對(莊春江作):
  「無邊際諸子(SA.1200);無欲無子想(GA)」,南傳作「我是兒子死亡的終結者」(Accantaṃ mataputtāmhi),菩提比丘長老英譯為「我已終結兒子死亡」(I've gotten past the death of sons)。按:「終結者(的)」(Accantaṃ),另譯為「究竟的;最終的;畢竟的;極邊的」,北傳的「無邊際」應與此相當。
  「此則男子邊(SA.1200);我斷恩愛已(GA)」,南傳作「為這個之男人們的結束者」(purisā etadantikā),菩提比丘長老英譯為「對這個,男人的尋求已結束」(With this, the search for men has ended.)。按:PTS巴英詞典對此句解說為「男人們為那個(對我)是結束的,即:為了生育兒子目的之男人們對我來說不再存在。」(men are (to me) at the end for that, i. e. men do not exist any more for me, for the purpose of begetting sons.)今準此譯。