SN.5.2. Somāsuttaṃ
163. Sāvatthinidānaṃ Atha kho somā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā somāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena somā bhikkhunī tenupasaṅkami; upasaṅkamitvā somaṃ bhikkhuniṃ gāthāya ajjhabhāsi–
“Yaṃ taṃ isīhi pattabbaṃ, ṭhānaṃ durabhisambhavaṃ;
Na taṃ dvaṅgulapaññāya, sakkā pappotumitthiyā”ti.
Atha kho somāya bhikkhuniyā etadahosi– “ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī”ti? Atha kho somāya bhikkhuniyā etadahosi– “māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī”ti. Atha kho somā bhikkhunī “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi–
“Itthibhāvo kiṃ kayirā, cittamhi susamāhite;
Ñāṇamhi vattamānamhi, sammā dhammaṃ vipassato.
“Yassa nūna siyā evaṃ, itthāhaṃ purisoti vā.
Kiñci vā pana aññasmi, taṃ māro vattumarahatī”ti.
Atha kho māro pāpimā “jānāti maṃ somā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.
漢巴經文比對(莊春江作):
「二指智(SA.1199);鄙穢智(GA)」,南傳作「以二指慧」(dvaṅgulapaññāya),菩提比丘長老英譯為「以她兩根手指的智慧」(With her two-fingered wisdom)。按:《顯揚真義》說,這是指「微少之慧」(parittapaññāya),因為以二指取綿芯捻線,因此女人被稱為「二指慧」。
「在智轉起中時」(Ñāṇamhi vattamānamhi),菩提比丘長老英譯為「當理解穩定流動時」(When knowledge flows on steadily)。按:《顯揚真義》以「在發生到達果智時」(phalasamāpattiñāṇe pavattamāne)解說。