經號:   
   (SN.5.2 更新)
相應部5相應2經/受摩經(比丘尼相應/有偈篇/祇夜)(莊春江譯)[SA.1199]
  起源於舍衛城。
  那時,受摩比丘尼午前時穿衣、拿起衣鉢後,為了托鉢進入舍衛城。
  在舍衛城為了托鉢行走後,餐後已從施食返回為了白天的住處盲者的樹林
  進入往盲者的樹林後,坐在某棵樹下為了白天的住處。
  那時,魔波旬想要使受摩比丘尼生出害怕、僵硬狀態、身毛豎立的;想要使她從定撤退而去見受摩比丘尼。抵達後,以偈頌對受摩比丘尼說:
  「凡那個能被仙人到達處,是難達到的,
   那個以女人二指慧,不能夠到達。」
  那時,受摩比丘尼想這個:
  「誰說偈頌?這位是人或非人?」
  那時,受摩比丘尼想這個:
  「這是魔波旬,他想要使我生出害怕、僵硬、身毛豎立;想要使我從定撤退而說偈頌。」
  那時,受摩比丘尼知道:「這是魔波旬。」後,以偈頌回應魔波旬:
  「女人的狀態會作什麼差別?在心已善入定時,
   在智轉起中時:對法正確作觀者。[Thig.36]
   確實該者會這麼想:『我是女人或男人』,
   又或我是其他任何者,魔適合說那個。」
  那時,魔波旬:「受摩比丘尼知道我。」痛苦地、不快樂地就在那裡消失。
SN.5.2. Somāsuttaṃ
   163. Sāvatthinidānaṃ Atha kho somā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā somāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena somā bhikkhunī tenupasaṅkami; upasaṅkamitvā somaṃ bhikkhuniṃ gāthāya ajjhabhāsi–
   “Yaṃ taṃ isīhi pattabbaṃ, ṭhānaṃ durabhisambhavaṃ;
   Na taṃ dvaṅgulapaññāya, sakkā pappotumitthiyā”ti.
   Atha kho somāya bhikkhuniyā etadahosi– “ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī”ti? Atha kho somāya bhikkhuniyā etadahosi– “māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī”ti. Atha kho somā bhikkhunī “māro ayaṃ pāpimā” iti viditvā māraṃ pāpimantaṃ gāthāhi paccabhāsi–
   “Itthibhāvo kiṃ kayirā, cittamhi susamāhite;
   Ñāṇamhi vattamānamhi, sammā dhammaṃ vipassato.
   “Yassa nūna siyā evaṃ, itthāhaṃ purisoti vā.
   Kiñci vā pana aññasmi, taṃ māro vattumarahatī”ti.
   Atha kho māro pāpimā “jānāti maṃ somā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.
漢巴經文比對(莊春江作):
  「二指智(SA.1199);鄙穢智(GA)」,南傳作「以二指慧」(dvaṅgulapaññāya),菩提比丘長老英譯為「以她兩根手指的智慧」(With her two-fingered wisdom)。按:《顯揚真義》說,這是指「微少之慧」(parittapaññāya),因為以二指取綿芯捻線,因此女人被稱為「二指慧」。
  「在智轉起中時」(Ñāṇamhi vattamānamhi),菩提比丘長老英譯為「當理解穩定流動時」(When knowledge flows on steadily)。按:《顯揚真義》以「在發生到達果智時」(phalasamāpattiñāṇe pavattamāne)解說。