經號:   
   (SN.2.24 更新)
相應部2相應24經/額低葛勒經(天子相應/有偈篇/祇夜)(莊春江譯)[SA.595]
  在一旁站立的額低葛勒天子世尊面前說這偈頌
  「往生無煩天,七位比丘已解脫,
   貪瞋已滅盡,已度脫世間中的執著。」
  「而誰是那些度脫了泥沼,極難越過的死亡領域者?
   誰捨斷人的身體後,超越了天軛?」
  「優波迦與波羅揵荼,以及補估沙地他們三位,
   跋提雅與揵陀提婆,婆侯羅提與僧提雅,
   他們捨斷人的身體後,超越了天軛。」
  「你有善巧地說他們:魔網的捨斷者,
   他們了知誰的法後,切斷了有之繫縛?」
  「非從世尊之外,非從你的教說之外,
   他們了知那位的法後,切斷了有之繫縛。
   於名與色處,被無餘地破壞,
   這裡他們了知這個法後,切斷了有之繫縛。」
  「你說了甚深的言語,難了知的、極難覺醒的
   你了知誰的法後,說像這樣的言語?」
  「在過去我是作陶器者,毘迦林加地方的陶匠,
   我是奉養父母者,迦葉佛的優婆塞。
   離婬欲法者,梵行無物質者,
   是你的同鄉,是你在過去的同伴
   我是那位知道,這七位比丘已解脫,
   貪瞋已滅盡,已度脫世間中的執著。」
  「那時這是這樣,如你說,瑞祥兒!
   在過去你是作陶器者,毘迦林加地方的陶匠,
   你是奉養父母者,迦葉佛的優婆塞。
   離婬欲法者,梵行無物質者,
   是我的同鄉,是我在過去的同伴。」
  「這是這樣,是以前朋友的會合,
   已自我修習的兩者,持最後身者。」[SN.1.50]
SN.2.24/(4). Ghaṭīkārasuttaṃ
   105. Ekamantaṃ ṭhito kho ghaṭīkāro devaputto bhagavato santike imaṃ gāthaṃ abhāsi–
   “Avihaṃ upapannāse, vimuttā satta bhikkhavo;
   Rāgadosaparikkhīṇā, tiṇṇā loke visattikan”ti.
   “Ke ca te ataruṃ paṅkaṃ, maccudheyyaṃ suduttaraṃ;
   Ke hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagun”ti.
   “Upako palagaṇḍo ca, pukkusāti ca te tayo;
   Bhaddiyo khaṇḍadevo ca, bāhuraggi ca saṅgiyo.
   Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagun”ti.
   “Kusalī bhāsasī tesaṃ, mārapāsappahāyinaṃ;
   Kassa te dhammamaññāya, acchiduṃ bhavabandhanan”ti.
   “Na aññatra bhagavatā, nāññatra tava sāsanā;
   Yassa te dhammamaññāya, acchiduṃ bhavabandhanaṃ.
   “Yattha nāmañca rūpañca, asesaṃ uparujjhati;
   Taṃ te dhammaṃ idhaññāya, acchiduṃ bhavabandhanan”ti.
   “Gambhīraṃ bhāsasī vācaṃ, dubbijānaṃ sudubbudhaṃ;
   Kassa tvaṃ dhammamaññāya, vācaṃ bhāsasi īdisan”ti.
   “Kumbhakāro pure āsiṃ, vekaḷiṅge ghaṭīkaro;
   Mātāpettibharo āsiṃ, kassapassa upāsako.
   “Virato methunā dhammā, brahmacārī nirāmiso;
   Ahuvā te sagāmeyyo, ahuvā te pure sakhā.
   “Sohamete pajānāmi, vimutte satta bhikkhavo;
   Rāgadosaparikkhīṇe, tiṇṇe loke visattikan”ti.
   “Evametaṃ tadā āsi, yathā bhāsasi bhaggava;
   Kumbhakāro pure āsi, vekaḷiṅge ghaṭīkaro.
   “Mātāpettibharo āsi, kassapassa upāsako;
   Virato methunā dhammā, brahmacārī nirāmiso.
   Ahuvā me sagāmeyyo, ahuvā me pure sakhā”ti.
   “Evametaṃ purāṇānaṃ, sahāyānaṃ ahu saṅgamo;
   Ubhinnaṃ bhāvitattānaṃ, sarīrantimadhārinan”ti.
漢巴經文比對(莊春江作):
  「無煩天」(Aviha),即第三果(阿那含)聖者往生的「五不還天」(色界的最高天,又稱為「淨居天(suddhāvāsa)」)之一(其他四天為「無熱天(Atappa)」、「善現天;易被見天(Sudassa)」、「善見天(Sudassi)」、「色究竟天;阿迦膩吒天(Akaniṭṭha)」)。按:《顯揚真義》說,那七位比丘一往生無煩天就立即解脫了。
  「煩惱軛/諸天軛(SA.595);天境界(GA)」,南傳作「天軛」(dibbayogaṃ),菩提比丘長老英譯為「天的束縛」(the celestial bond)。按:《顯揚真義》以「五上分結」解說,而「捨斷人的身體後」則是斷除「五下分結」。
  「弗迦羅娑梨(SA.595);佛羯羅(GA.189);弗迦邏娑利(MA.162)」,南傳作「補估沙地」(pukkusāti)。按:《破斥猶豫》說,他原是[健陀羅]德迦尸羅城的統治王(takkasīlanagare pukkusāti rājā rajjaṃ kāresi),王舍城頻毘娑羅王與他有邊境貿易來往,他因頻毘娑羅王之緣而嚮往佛法,遂自行剃髮、穿袈裟出走到王舍城,想跟隨世尊出家修學(大意),而後證得三果,成為經中所說往生無煩天的七位比丘之一,參看MA.162/MN.140。
  「汝亦彼良友(SA.595)」,南傳作「是你在過去的同伴」。按:依MN.81,在迦葉佛時代,這位陶匠(kumbhakāra,直譯為「製甕者」)名叫「額低葛勒」(ghaṭikāra),MA.63譯作「難提波羅」,由於他,釋迦菩薩才隨迦葉佛出家。
  「極難覺醒的」(sudubbudhaṃ),以sudubbuddhaṃ解讀。