經號:   
   (SN.2.18 更新)
相應部2相應18經/葛古踏經(天子相應/有偈篇/祇夜)(莊春江譯)[SA.585]
  被我這麼聽聞
  有一次世尊住在娑雞多城漆黑林的鹿園。
  那時,在夜已深時,容色絕佳的葛古踏天子使整個漆黑林發光後,去見世尊。抵達後,向世尊問訊後,在一旁站立。在一旁站立的葛古踏天子對世尊說這個:
  「沙門!你歡喜嗎?」
  「朋友!得到什麼後呢?」
  「沙門!那樣的話,你憂愁嗎?」
  「朋友!失去什麼呢?」
  「沙門!那樣的話,你既不歡喜也不憂愁嗎?」
  「是的,朋友!」
  「比丘!希望你是無痛苦的,希望歡喜不被發現,
   希望當你單獨坐時,不使不喜樂破壞。」
  「夜叉!我確是無痛苦的,其次歡喜不被發現,
   其次當我單獨坐時,不使不喜樂破壞。」
  「比丘!你如何是無痛苦的?如何歡喜不被發現?
   如何當你單獨坐時,不使不喜樂破壞呢?」
  「已生起痛苦者確實有歡喜,已生起歡喜者確實有痛苦,
   [我是]無歡喜、無痛苦的比丘,朋友!請你這麼了解。」
  「終於我確實看見,般涅槃的婆羅門:
   無歡喜、無痛苦的比丘,已度脫世間中的執著。」
SN.2.18/(8). Kakudhasuttaṃ
   99. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sākete viharati añjanavane migadāye. Atha kho kakudho devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ añjanavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho kakudho devaputto bhagavantaṃ etadavoca– “nandasi, samaṇā”ti? “Kiṃ laddhā, āvuso”ti? “Tena hi, samaṇa, socasī”ti? “Kiṃ jīyittha, āvuso”ti? “Tena hi, samaṇa, neva nandasi na ca socasī”ti? “Evamāvuso”ti.
   “Kacci tvaṃ anagho bhikkhu, kacci nandī na vijjati.
   Kacci taṃ ekamāsīnaṃ, aratī nābhikīratī”ti.
   “Anagho ve ahaṃ yakkha, atho nandī na vijjati;
   Atho maṃ ekamāsīnaṃ, aratī nābhikīratī”ti.
   “Kathaṃ tvaṃ anagho bhikkhu, kathaṃ nandī na vijjati;
   Kathaṃ taṃ ekamāsīnaṃ, aratī nābhikīratī”ti.
   “Aghajātassa ve nandī, nandījātassa ve aghaṃ;
   Anandī anagho bhikkhu, evaṃ jānāhi āvuso”ti.
   “Cirassaṃ vata passāmi, brāhmaṇaṃ parinibbutaṃ;
   Anandiṃ anaghaṃ bhikkhuṃ, tiṇṇaṃ loke visattikan”titi.
漢巴經文比對(莊春江作):