SN.2.17/(7). Subrahmasuttaṃ
98. Ekamantaṃ ṭhito kho subrahmā devaputto bhagavantaṃ gāthāya ajjhabhāsi–
“Niccaṃ utrastamidaṃ cittaṃ, niccaṃ ubbiggamidaṃ mano.
Anuppannesu kicchesu, atho uppatitesu ca.
Sace atthi anutrastaṃ, taṃ me akkhāhi pucchito”ti.
“Nāññatra bojjhā tapasā, nāññatrindriyasaṃvarā;
Nāññatra sabbanissaggā, sotthiṃ passāmi pāṇinan”ti.
“Idamavoca …pe… tatthevantaradhāyī”ti.
漢巴經文比對(莊春江作):
「恐怖(SA.596);驚懼(GA)」,南傳作「驚嚇」(utrasta),菩提比丘長老英譯為「受驚嚇」(frightened)。《顯揚真義》說,傳說[善梵]天子隨天女眾去歡喜園嬉戲,坐在晝度樹下,而五百位隨行天女突然命終,出生在阿鼻地獄受大苦。天子看見她們出生在地獄中,也看見自己七天後也將命終如她們出生到地獄,所以來到世尊的面前說偈誦(大意)。長老說,經末這句「[世尊]說這個……」的刪節號,表示善梵天子一聽完佛陀的教說,就迫不及待地趕回去修習了。
「苦行」(tapasā,另譯為「鍛鍊」),菩提比丘長老英譯為「嚴格的生活」(austerity)。按:《顯揚真義》說,這是接受業處後進入林野修習,連同毘婆舍那修習覺支。