經號:   
   (SN.2.14 更新)
相應部2相應14經/難陀經(天子相應/有偈篇/祇夜)(莊春江譯)[SA.597]
  在一旁站立的難陀天子偈頌世尊說:
  「喬達摩!我問你、廣慧者:世尊的智見是不被覆蓋的,
   什麼類型者他們說持戒者?什麼類型者他們說有慧者?
   什麼類型者超越苦後行動?什麼類型者諸天敬奉?」
  「凡持戒者、有慧者、已自我修習者,得定者、愛好禪定者、有念者,
   一切愁已消失者、已捨斷者,諸漏已盡、持最後身者
   像那種類型者他們說持戒者,像那種類型者他們說有慧者。
   像那種類型者超越苦後行動,像那種類型者諸天敬奉。」
SN.2.14/(4). Nandanasuttaṃ
   95. Ekamantaṃ ṭhito kho nandano devaputto bhagavantaṃ gāthāya ajjhabhāsi–
   “Pucchāmi taṃ gotama bhūripañña, anāvaṭaṃ bhagavato ñāṇadassanaṃ.
   Kathaṃvidhaṃ sīlavantaṃ vadanti, kathaṃvidhaṃ paññavantaṃ vadanti.
   Kathaṃvidho dukkhamaticca iriyati, kathaṃvidhaṃ devatā pūjayantī”ti.
   “Yo sīlavā paññavā bhāvitatto, samāhito jhānarato satīmā.
   Sabbassa sokā vigatā pahīnā, khīṇāsavo antimadehadhārī.
   “Tathāvidhaṃ sīlavantaṃ vadanti, tathāvidhaṃ paññavantaṃ vadanti.
   Tathāvidho dukkhamaticca iriyati, tathāvidhaṃ devatā pūjayantī”ti.
漢巴經文比對(莊春江作):