經號:   
   (SN.2.11 更新)
2.給孤獨品
相應部2相應11經/鄭地麼瑟經(天子相應/有偈篇/祇夜)(莊春江譯)[SA.1303]
  起源於舍衛城。
  那時,在夜已深時,容色絕佳的鄭地麼瑟天子使整個祇樹林發光後,去見世尊。抵達後,向世尊問訊後,在一旁站立。在一旁站立的鄭地麼瑟天子在世尊的面前說這偈頌
  「他們確實將走到平安,如鹿在無蚊的沼澤,
   具足諸禪後,成為專一的、明智的、具念的。」
  「他們確實將走到彼岸,如魚對切斷網後,
   具足諸禪後,成為不放逸的、捨棄過失的。」
2. Anāthapiṇḍikavaggo
SN.2.11/(1). Candimasasuttaṃ
   92. Sāvatthinidānaṃ Atha kho candimaso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi Ekamantaṃ ṭhito kho candimaso devaputto bhagavato santike imaṃ gāthaṃ abhāsi–
   “Te hi sotthiṃ gamissanti, kacche vāmakase magā;
   Jhānāni upasampajja, ekodi nipakā satā”ti.
   “Te hi pāraṃ gamissanti, chetvā jālaṃva ambujo;
   Jhānāni upasampajja, appamattā raṇañjahā”ti.
漢巴經文比對(莊春江作):
  「捨棄過失的」(raṇañjahāti),菩提比丘長老英譯為「以拋棄了瑕疵」(with flaws discarded)。按:raṇa水野弘元《巴利語辭典》作「爭論,諍亂」,Buddhadatta《簡明巴英辭典》作「戰爭,罪,過失」,而《顯揚真義》以污染(kilesa)解說。