SN.1.79/(9). Pātheyyasuttaṃ
79. “Kiṃsu bandhati pātheyyaṃ, kiṃsu bhogānamāsayo;
Kiṃsu naraṃ parikassati, kiṃsu lokasmi dujjahaṃ.
Kismiṃ baddhā puthū sattā, pāsena sakuṇī yathā”ti.
“Saddhā bandhati pātheyyaṃ, sirī bhogānamāsayo;
Icchā naraṃ parikassati, icchā lokasmi dujjahā.
Icchābaddhā puthū sattā, pāsena sakuṇī yathā”ti.
漢巴經文比對(莊春江作):
「信者持資糧(SA.1292);信為遠資糧(GA)」,南傳作作「信維繫旅程的資糧」(Saddhā bandhati pātheyyaṃ)。按:《顯揚真義》說,生起信後給與布施,守護戒(德行),作布薩行為,因為那樣它被說(saddhaṃ uppādetvā dānaṃ deti, sīlaṃ rakkhati, uposathakammaṃ karoti, tenetaṃ vuttaṃ)。