經號:   
   (SN.1.79 更新)
相應部1相應79經/旅程的資糧經(諸天相應/有偈篇/祇夜)(莊春江譯)
  「什麼維繫旅程的資糧?什麼是財富的棲息處?
   什麼拖著人人繞轉?什麼是世間中難放棄的?
   當個個眾生在什麼上被繫縛時,如鳥之於以網?」
  「信維繫旅程的資糧,幸運是財富的棲息處,
   欲求拖著人人繞轉,欲求是世間中難放棄的,
   當個個眾生被欲求繫縛時,如鳥之於以網。」
SN.1.79/(9). Pātheyyasuttaṃ
   79. “Kiṃsu bandhati pātheyyaṃ, kiṃsu bhogānamāsayo;
   Kiṃsu naraṃ parikassati, kiṃsu lokasmi dujjahaṃ.
   Kismiṃ baddhā puthū sattā, pāsena sakuṇī yathā”ti.
   “Saddhā bandhati pātheyyaṃ, sirī bhogānamāsayo;
   Icchā naraṃ parikassati, icchā lokasmi dujjahā.
   Icchābaddhā puthū sattā, pāsena sakuṇī yathā”ti.
漢巴經文比對(莊春江作):
  「信者持資糧(SA.1292);信為遠資糧(GA)」,南傳作作「信維繫旅程的資糧」(Saddhā bandhati pātheyyaṃ)。按:《顯揚真義》說,生起信後給與布施,守護戒(德行),作布薩行為,因為那樣它被說(saddhaṃ uppādetvā dānaṃ deti, sīlaṃ rakkhati, uposathakammaṃ karoti, tenetaṃ vuttaṃ)。