經號:   
   (SN.1.75 更新)
相應部1相應75經/害怕經(諸天相應/有偈篇/祇夜)(莊春江譯)
  「這裡為何多數人是害怕的:當道被好幾種處地解說時?
   喬達摩!我問你、廣慧者:當已站在什麼上面時不會害怕來世?」
  「正確地安置言語與意後,不以身作諸惡者,
   住在許多食物飲料家者,有信的、柔軟的、分享的、寬容的(親切的),
   當已站在這四法上時,當已站在法上時不會害怕來世。」
SN.1.75/(5). Bhītāsuttaṃ
   75. “Kiṃsūdha bhītā janatā anekā, maggo canekāyatanappavutto.
   Pucchāmi taṃ gotama bhūripañña, kismiṃ ṭhito paralokaṃ na bhāye”ti.
   “Vācaṃ manañca paṇidhāya sammā, kāyena pāpāni akubbamāno.
   Bavhannapānaṃ gharamāvasanto, saddho mudū saṃvibhāgī vadaññū.
   Etesu dhammesu ṭhito catūsu, dhamme ṭhito paralokaṃ na bhāye”ti.
漢巴經文比對(莊春江作):
  「好幾種處地」(canekāyatana),菩提比丘長老英譯為「許多基礎(遍處;業處)」(many bases)。按:《顯揚真義》以「因38個所緣而被好幾種方式地說」(aṭṭhatiṃsārammaṇavasena anekehi kāraṇehi kathito)解說。