經號:   
   (SN.1.74 更新)
相應部1相應74經/雨經(諸天相應/有偈篇/祇夜)(莊春江譯)[SA.1008]
  「什麼是最上的升起者?什麼是殊勝的落下者?
   對到處走者是什麼?什麼是殊勝的說話者?」
  「種子是最上的升起者,雨是殊勝的落下者,
   對到處走者是牛,兒子是殊勝的說話者。」
  「明是最上的升起者,無明是殊勝的落下者,
   對到處走者是僧團,佛陀是殊勝的說話者。」

SN.1.74/(4). Vuṭṭhisuttaṃ
   74. “Kiṃsu uppatataṃ seṭṭhaṃ, kiṃsu nipatataṃ varaṃ;
   Kiṃsu pavajamānānaṃ, kiṃsu pavadataṃ varan”ti.
   “Bījaṃ uppatataṃ seṭṭhaṃ, vuṭṭhi nipatataṃ varā;
   Gāvo pavajamānānaṃ, putto pavadataṃ varoti.
   “Vijjā uppatataṃ seṭṭhā, avijjā nipatataṃ varā;
   Saṅgho pavajamānānaṃ, buddho pavadataṃ varo”ti.
漢巴經文比對(莊春江作):