SN.1.64/(4). Saṃyojanasuttaṃ
64. “Kiṃsu saṃyojano loko, kiṃsu tassa vicāraṇaṃ.
Kissassu vippahānena, nibbānaṃ iti vuccatī”ti.
“Nandīsaṃyojano loko, vitakkassa vicāraṇaṃ;
Taṇhāya vippahānena, nibbānaṃ iti vuccatī”ti.
漢巴經文比對(莊春江作):
「尋是它的腳」(vitakkassa vicāraṇaṃ),菩提比丘長老英譯為「思考是它四處移動的方法」(Thought is its means of travelling about),並解說,「腳」(vicāraṇa),與其同源的「伺」(vicāra),通常與「尋」(vitakka)合起來描述心思的過程(the thought process),如初禪[的「有尋有伺」],這裡似乎是表示:「尋」不需要身體的運動就能四處遊歷。按:《顯揚真義》以「尋是其腳」(vitakko tassa pādā)解說,亦即將vitakkassa拆為vitakka+assa。assa這裡採ayaṃ/tad的sg. gen./dat.,譯為「它的」。