SN.1.50/(10). Ghaṭīkārasuttaṃ
50. “Avihaṃ upapannāse, vimuttā satta bhikkhavo;
Rāgadosaparikkhīṇā, tiṇṇā loke visattikan”ti.
“Ke ca te ataruṃ paṅkaṃ, maccudheyyaṃ suduttaraṃ;
Ke hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagun”ti.
“Upako palagaṇḍo ca, pukkusāti ca te tayo;
Bhaddiyo khaṇḍadevo ca, bāhuraggi ca siṅgiyo.
Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagun”ti.
“Kusalī bhāsasī tesaṃ, mārapāsappahāyinaṃ;
Kassa te dhammamaññāya, acchiduṃ bhavabandhanan”ti.
“Na aññatra bhagavatā, nāññatra tava sāsanā;
Yassa te dhammamaññāya, acchiduṃ bhavabandhanaṃ.
“Yattha nāmañca rūpañca, asesaṃ uparujjhati;
Taṃ te dhammaṃ idhaññāya, acchiduṃ bhavabandhanan”ti.
“Gambhīraṃ bhāsasī vācaṃ, dubbijānaṃ sudubbudhaṃ;
Kassa tvaṃ dhammamaññāya, vācaṃ bhāsasi īdisan”ti.
“Kumbhakāro pure āsiṃ, vekaḷiṅge ghaṭīkaro.
Mātāpettibharo āsiṃ, kassapassa upāsako.
“Virato methunā dhammā, brahmacārī nirāmiso.
Ahuvā te sagāmeyyo, ahuvā te pure sakhā.
“Sohamete pajānāmi, vimutte satta bhikkhavo;
Rāgadosaparikkhīṇe, tiṇṇe loke visattikan”ti.
“Evametaṃ tadā āsi, yathā bhāsasi bhaggava;
Kumbhakāro pure āsi, vekaḷiṅge ghaṭīkaro.
Mātāpettibharo āsi, kassapassa upāsako.
“Virato methunā dhammā, brahmacārī nirāmiso;
Ahuvā me sagāmeyyo, ahuvā me pure sakhā”ti.
“Evametaṃ purāṇānaṃ, sahāyānaṃ ahu saṅgamo;
Ubhinnaṃ bhāvitattānaṃ, sarīrantimadhārinan”ti.
Ādittavaggo pañcamo.
Tassuddānaṃ–
Ādittaṃ kiṃdadaṃ annaṃ, ekamūla-anomiyaṃ;
Accharāvanaropajetaṃ, maccharena ghaṭīkaroti.