經號:   
   (SN.1.50 更新)
相應部1相應50經/額低葛勒經(諸天相應/有偈篇/祇夜)(莊春江譯)
  「往生無煩天,七位比丘已解脫,
   貪瞋已滅盡,已度脫世間中的執著。」
  「而誰是那些度脫了泥沼,極難越過的死亡領域者?
   誰捨斷人的身體後,超越了天軛?」
  「優波迦與波羅揵荼,以及補估沙地他們三位,
   跋提雅與揵陀提婆,婆侯羅提與僧提雅,
   他們捨斷人的身體後,超越了天軛。」
  「你有善巧地說他們:魔網的捨斷者,
   他們了知誰的法後,切斷了有之繫縛?」
  「非從世尊之外,非從你的教說之外,
   他們了知那位的法後,切斷了有之繫縛。
   於名與色處,被無餘地破壞,
   這裡他們了知這個法後,切斷了有之繫縛。」
  「你說了甚深的言語,難了知的、極難覺醒的
   你了知誰的法後,說像這樣的言語?」
  「在過去我是作陶器者,毘迦林加地方的陶匠,
   我是奉養父母者,迦葉佛的優婆塞。
   離婬欲法者,梵行無物質者,
   是你的同鄉,是你在過去的同伴。
   我是那位知道,這七位比丘已解脫,
   貪瞋已滅盡,已度脫世間中的執著。」
  「那時這是這樣,如你說,瑞祥兒!
   在過去你是作陶器者,毘迦林加地方的陶匠,
   你是奉養父母者,迦葉佛的優婆塞。
   離婬欲法者,梵行無物質者,
   是我的同鄉,是我在過去的同伴。」
  「這是這樣,是以前朋友的會合,
   已自我修習的兩者,持最後身者。」[SN.2.24]
  燃燒品第五,其攝頌
  「燃燒、施與什麼、食物,一根本、最高,
   天女、造林者、祇樹,慳吝與額低葛勒。」
SN.1.50/(10). Ghaṭīkārasuttaṃ
   50. “Avihaṃ upapannāse, vimuttā satta bhikkhavo;
   Rāgadosaparikkhīṇā, tiṇṇā loke visattikan”ti.
   “Ke ca te ataruṃ paṅkaṃ, maccudheyyaṃ suduttaraṃ;
   Ke hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagun”ti.
   “Upako palagaṇḍo ca, pukkusāti ca te tayo;
   Bhaddiyo khaṇḍadevo ca, bāhuraggi ca siṅgiyo.
   Te hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagun”ti.
   “Kusalī bhāsasī tesaṃ, mārapāsappahāyinaṃ;
   Kassa te dhammamaññāya, acchiduṃ bhavabandhanan”ti.
   “Na aññatra bhagavatā, nāññatra tava sāsanā;
   Yassa te dhammamaññāya, acchiduṃ bhavabandhanaṃ.
   “Yattha nāmañca rūpañca, asesaṃ uparujjhati;
   Taṃ te dhammaṃ idhaññāya, acchiduṃ bhavabandhanan”ti.
   “Gambhīraṃ bhāsasī vācaṃ, dubbijānaṃ sudubbudhaṃ;
   Kassa tvaṃ dhammamaññāya, vācaṃ bhāsasi īdisan”ti.
   “Kumbhakāro pure āsiṃ, vekaḷiṅge ghaṭīkaro.
   Mātāpettibharo āsiṃ, kassapassa upāsako.
   “Virato methunā dhammā, brahmacārī nirāmiso.
   Ahuvā te sagāmeyyo, ahuvā te pure sakhā.
   “Sohamete pajānāmi, vimutte satta bhikkhavo;
   Rāgadosaparikkhīṇe, tiṇṇe loke visattikan”ti.
   “Evametaṃ tadā āsi, yathā bhāsasi bhaggava;
   Kumbhakāro pure āsi, vekaḷiṅge ghaṭīkaro.
   Mātāpettibharo āsi, kassapassa upāsako.
   “Virato methunā dhammā, brahmacārī nirāmiso;
   Ahuvā me sagāmeyyo, ahuvā me pure sakhā”ti.
   “Evametaṃ purāṇānaṃ, sahāyānaṃ ahu saṅgamo;
   Ubhinnaṃ bhāvitattānaṃ, sarīrantimadhārinan”ti.
   Ādittavaggo pañcamo.
   Tassuddānaṃ–
   Ādittaṃ kiṃdadaṃ annaṃ, ekamūla-anomiyaṃ;
   Accharāvanaropajetaṃ, maccharena ghaṭīkaroti.
漢巴經文比對(莊春江作):
  「極難覺醒的」(sudubbudhaṃ),以sudubbuddhaṃ解讀。