經號:   
   (SN.1.48 更新)
相應部1相應48經/祇樹林經(諸天相應/有偈篇/祇夜)(莊春江譯)
  「這裡確實是那個祇樹林,仙人僧團經常來往的,
   被法王居住,有我的喜之產生。
   行為、明與法,戒、最上的活命,
   不免一死的人們以這些變純淨,非以種姓或以財產。
   因此賢智的人,自己利益的看見者,
   應該如理檢擇法,這樣在那裡變成清淨。
   如舍利弗以慧,以戒以寂靜,
   凡即使到彼岸比丘,最高者會是這樣程度的。」[SN.2.20, SN.21.3, MN.143]
SN.1.48/(8). Jetavanasuttaṃ
   48. “Idañhi taṃ jetavanaṃ, isisaṅghanisevitaṃ;
   Āvutthaṃ dhammarājena, pītisañjananaṃ mama.
   “Kammaṃ vijjā ca dhammo ca, sīlaṃ jīvitamuttamaṃ.
   Etena maccā sujjhanti, na gottena dhanena vā.
   “Tasmā hi paṇḍito poso, sampassaṃ atthamattano;
   Yoniso vicine dhammaṃ, evaṃ tattha visujjhati.
   “Sāriputtova paññāya, sīlena upasamena ca;
   Yopi pāraṅgato bhikkhu, etāvaparamo siyā”ti.
漢巴經文比對(莊春江作):