SN.1.48/(8). Jetavanasuttaṃ
48. “Idañhi taṃ jetavanaṃ, isisaṅghanisevitaṃ;
Āvutthaṃ dhammarājena, pītisañjananaṃ mama.
“Kammaṃ vijjā ca dhammo ca, sīlaṃ jīvitamuttamaṃ.
Etena maccā sujjhanti, na gottena dhanena vā.
“Tasmā hi paṇḍito poso, sampassaṃ atthamattano;
Yoniso vicine dhammaṃ, evaṃ tattha visujjhati.
“Sāriputtova paññāya, sīlena upasamena ca;
Yopi pāraṅgato bhikkhu, etāvaparamo siyā”ti.