SN.1.46/(6). Accharāsuttaṃ
46. “Accharāgaṇasaṅghuṭṭhaṃ, pisācagaṇasevitaṃ;
Vanantaṃ mohanaṃ nāma, kathaṃ yātrā bhavissatī”ti.
“Ujuko nāma so maggo, abhayā nāma sā disā;
Ratho akūjano nāma, dhammacakkehi saṃyuto.
“Hirī tassa apālambo, satyassa parivāraṇaṃ;
Dhammāhaṃ sārathiṃ brūmi, sammādiṭṭhipurejavaṃ.
“Yassa etādisaṃ yānaṃ, itthiyā purisassa vā;
Sa ve etena yānena, nibbānasseva santike”ti.
漢巴經文比對(莊春江作):
「如毘舍脂眾(SA.587);毘舍闍充滿(GA)」,南傳作「是跟隨的惡鬼眾」(pisācagaṇasevitaṃ),菩提比丘長老英譯為「被一大群魔鬼糾纏」(Haunted a host of demons)。《顯揚真義》說,這位天子[生前]在大師的教誡中出家五年後,取喜歡的業處進入林野,因害怕放逸而日夜不食不臥,只作意業處,以致體內生起刀風絕命,死後立即往生在三十三天的大宮殿門旁,如睡醒般。他看見宮殿內成千天女說宮殿的主人天子來了,取樂器圍繞他。天子不知道已死,以為自己還是出家人而羞愧,所以會視那些天女眾為勾引誘惑他的惡鬼眾,而跑來向佛陀求援(大意)。按:「惡鬼」(pisāca),另譯為「食人鬼」、「吸血鬼」,「毘舍脂」或「毘舍闍」應為其音譯。