經號:   
   (SN.1.41 更新)
5.燃燒品
相應部1相應41經/燃燒經(諸天相應/有偈篇/祇夜)(莊春江譯)
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。
  那時,在夜已深時,容色絕佳的某位天神使整個祇樹林發光後,去見世尊。抵達後,向世尊問訊後,在一旁站立。在一旁站立的那位天神在世尊的面前說這些偈頌
  「在家被燃燒時,凡取出器具,
   那是為了他的利益,而非凡在那裡被燃燒[物]。
   這樣世間,被老與死燃燒,
   就應該以布施取出,被施與的是善取出的。[AN.3.53]
   所施與的有樂果,未施與的它不是像那樣:
   盜賊國王們拿走,火燃燒、毀滅,
   而在最後捨棄,包含財產的遺體。
   有智慧者了知這樣後,應該受用及應該施與,
   如其能力地施與及受用後,無過失地到達天界處。」
5. Ādittavaggo
SN.1.41/(1). Ādittasuttaṃ
   41. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavato santike imā gāthāyo abhāsi–
   “Ādittasmiṃ agārasmiṃ, yaṃ nīharati bhājanaṃ;
   Taṃ tassa hoti atthāya, no ca yaṃ tattha ḍayhati.
   “Evaṃ ādittako loko, jarāya maraṇena ca;
   Nīharetheva dānena, dinnaṃ hoti sunīhataṃ.
   “Dinnaṃ sukhaphalaṃ hoti, nādinnaṃ hoti taṃ tathā.
   Corā haranti rājāno, aggi ḍahati nassati.
   “Atha antena jahati, sarīraṃ sapariggahaṃ;
   Etadaññāya medhāvī, bhuñjetha ca dadetha ca.
   Datvā ca bhutvā ca yathānubhāvaṃ.
   Anindito saggamupeti ṭhānan”ti.
漢巴經文比對(莊春江作):