經號:   
   (SN.1.34 更新)
相應部1相應34經/沒有經(諸天相應/有偈篇/祇夜)(莊春江譯)[SA.1286]
  有一次世尊住在舍衛城祇樹林給孤獨園。
  那時,在夜已深時,容色絕佳的眾多屬於沙睹羅巴眾天神使整個祇樹林發光後,去見世尊。抵達後,向世尊問訊後,在一旁站立。在一旁站立的一位天神在世尊的面前說這偈頌
  「在人們中諸欲沒有常的,在這裡有諸能被欲求的-在那些上被繫縛,
   在那些上放逸者是不再來[涅槃-㊟]者:男子是從死亡領域不再來者。」
  「痛苦是意欲生的、苦是意欲生的,
   以意欲的調伏有痛苦的調伏,以痛苦的調伏有苦的調伏。」
  「那些不是諸欲-凡世間中美的貪的意向是男子的欲,
   世間中美的只像那樣住立,而在這裡明智者們調伏意欲。
   應該捨棄憤怒應該放棄慢,應該超越一切結,
   他在名色上不執著,苦不降臨無所有者
   他捨斷名稱不來到勝慢,這裡他在名色上切斷渴愛,
   那位繫結已被切斷、無苦惱、無願望者,當遍求時他們沒得到:
   諸天、人們在此世或在他世,在天界或在一切住處。」
  (像這樣尊者末額臘遮:)
  「如果他們沒看見那位像這樣的解脫者:諸天、人們在此世或在他世,
   最上的人、對人們利益的行者,凡禮敬他-他們應該被讚賞。」
  (世尊:「末額臘遮!」)
  「那些比丘也是應該被讚賞者,凡禮敬著像這樣的那位解脫者:
   了知法後捨斷疑後,那些比丘也是已超越執著者。」
SN.1.34/(4). Nasantisuttaṃ
   34. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi–
   “Na santi kāmā manujesu niccā, santīdha kamanīyāni yesu baddho.
   Yesu pamatto apunāgamanaṃ, anāgantā puriso maccudheyyā”ti.
   “Chandajaṃ aghaṃ chandajaṃ dukkhaṃ;
   Chandavinayā aghavinayo.
   Aghavinayā dukkhavinayo”ti.
   “Na te kāmā yāni citrāni loke, saṅkapparāgo purisassa kāmo.
   Tiṭṭhanti citrāni tatheva loke, athettha dhīrā vinayanti chandaṃ.
   “Kodhaṃ jahe vippajaheyya mānaṃ, saṃyojanaṃ sabbamatikkameyya.
   Taṃ nāmarūpasmimasajjamānaṃ, akiñcanaṃ nānupatanti dukkhā.
   “Pahāsi saṅkhaṃ na vimānamajjhagā, acchecchi taṇhaṃ idha nāmarūpe.
   Taṃ chinnaganthaṃ anighaṃ nirāsaṃ, pariyesamānā nājjhagamuṃ.
   Devā manussā idha vā huraṃ vā, saggesu vā sabbanivesanesū”ti.
   “Taṃ ce hi nāddakkhuṃ tathāvimuttaṃ (iccāyasmā mogharājā),
   Devā manussā idha vā huraṃ vā.
   Naruttamaṃ atthacaraṃ narānaṃ, ye taṃ namassanti pasaṃsiyā te”ti.
   “Pasaṃsiyā tepi bhavanti bhikkhū (mogharājāti bhagavā),
   Ye taṃ namassanti tathāvimuttaṃ.
   Aññāya dhammaṃ vicikicchaṃ pahāya,
   Saṅgātigā tepi bhavanti bhikkhū”ti.
漢巴經文比對(莊春江作):
  「美的」(citrāni),菩提比丘長老英譯為「漂亮的東西」(the pretty things, SN/AN)。按:《顯揚真義》以「美的所緣」(ārammaṇacittāni, SN.1.34)解說,《滿足希求》以「美的種種所緣」(citravicitrārammaṇāni, AN.6.63)解說。
  「貪的意向」(Saṅkapparāgo),菩提比丘長老英譯為「慾望的意向;好色的意向」(the intention of lust/lustful intention, SN/AN)。按:《顯揚真義》以「已意圖的貪」(saṅkappitarāgo, SN.1.34)解說,《滿足希求》以「因意向而生起的貪」(saṅkappavasena uppannarāgo, AN.6.63)解說。又,此句這裡依SN.1.34區隔在偈頌外,這似乎比原標在偈頌內的五句好。
  「無所有者」(akiñcanaṃ),菩提比丘長老英譯為「什麼都沒有者」(one who has nothing),並解說,「無所有者」通常指阿羅漢,《顯揚真義》說,這是指沒有貪、瞋、癡。