經號:   
   (SN.1.31 更新)
4.沙睹羅巴眾品
相應部1相應31經/與善人們經(諸天相應/有偈篇/祇夜)(莊春江譯)[SA.1287]
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。
  那時,在夜已深時,容色絕佳的眾多屬於沙睹羅巴眾天神使整個祇樹林發光後,去見世尊。抵達後,向世尊問訊後,在一旁站立。在一旁站立的一位天神在世尊的面前說這偈頌
  「只應該與善人們結交,應該與善人們作親密交往,
   了知善的正法後,成為更好的而非惡的。」
  那時,另一位天神在世尊的面前說這偈頌:
  「只應該與善人們結交,應該就與善人們作親密交往,
   了知善的正法後,慧被得到而非從其他者。」
  那時,另一位天神在世尊的面前說這偈頌:
  「只應該與善人們結交,應該就與善人們作親密交往,
   了知善的正法後,在憂愁中不憂愁。」
  那時,另一位天神在世尊的面前說這偈頌:
  「只應該與善人們結交,應該就與善人們作親密交往,
   了知善的正法後,在親族中輝耀。」
  那時,另一位天神在世尊的面前說這偈頌:
  「只應該與善人們結交,應該就與善人們作親密交往,
   了知善的正法後,眾生到善趣。」
  那時,另一位天神在世尊的面前說這偈頌:
  「只應該與善人們結交,應該就與善人們作親密交往,
   了知善的正法後,眾生經常地住立。」
  那時,另一位天神對世尊說這個:
  「世尊!誰的被善說呢?」
  「一切你們的以法門被善說,此外,請你們也聽我的:
  『應該就與善人們結交,應該就與善人們作親密交往,
   了知善的正法後,從一切苦被釋放。』」[SN.2.21]
  世尊說這個,那些悅意的天神向世尊問訊、作右繞後,就在那裡消失。
4. Satullapakāyikavaggo
SN.1.31/(1). Sabbhisuttaṃ
   31. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi–
   “Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
   Sataṃ saddhammamaññāya, seyyo hoti na pāpiyo”ti.
   Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi–
   “Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
   Sataṃ saddhammamaññāya, paññā labbhati nāññato”ti.
   Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi–
   “Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
   Sataṃ saddhammamaññāya, sokamajjhe na socatī”ti.
   Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi–
   “Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
   Sataṃ saddhammamaññāya, ñātimajjhe virocatī”ti.
   Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi–
   “Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
   Sataṃ saddhammamaññāya, sattā gacchanti suggatin”ti.
   Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi–
   “Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ;
   Sataṃ saddhammamaññāya, sattā tiṭṭhanti sātatan”ti.
   Atha kho aparā devatā bhagavantaṃ etadavoca– “kassa nu kho, bhagavā, subhāsitan”ti? Sabbāsaṃ vo subhāsitaṃ pariyāyena, api ca mamapi suṇātha–
   “Sabbhireva samāsetha, sabbhi kubbetha santhavaṃ.
   Sataṃ saddhammamaññāya, sabbadukkhā pamuccatī”ti.
   Idamavoca bhagavā. Attamanā tā devatāyo bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsūti.
漢巴經文比對(莊春江作):